________________
मूलाराधना!
२६१
उघडणे अवग्रहः । यावदिदमनुयोगद्वारं निष्ठामुपैति तावदिदं मया न भोक्तव्यं इदं अनशनं चतुर्थषष्ठादिकं करिष्यामीति संकल्पः । स च कर्म व्यपनयनीति विनयः ।
घुमा सम्मानं । शुचेः कृताञ्जलिपुत्रस्य अनाक्षिनमनसः सादरमध्ययनं । तह तथा ।
offered assess निवोऽपलापः कस्यचित्सकाशे श्रुतमधीत्यान्यो गुरुरित्यभिधानमपाः 1 वंजण अथ तदुभये व्यंजनं शब्दप्रकाशनं । अर्थः शमवाच्यः, तदुभयशब्देन व्यंजनमर्थश्च निर्दिश्यते । वंजण अन्यतमये व्यंजने च अर्थश्च तदुभयं वेति मं कृते सर्वो दो विभाषया एकवद्भवतीति एकवद्भावार्थस्य एकवचनं कृतं । अर्थ शब्दस्य अजावदतत्वादल्पाच्तरत्याच्च पूर्वनिपातप्रसंग इति चेन्न सर्वतोऽभ्यर्हितं पूर्व निपतति इति व्यंजनशब्दः पूर्व प्रयुज्यते । कथमभ्यर्हितं १ स्वयं परप्रत्ययहेतुत्वात्स्वयं च शब्दांदेवार्थाथात्म्यमति परं चावबोधयति । अत्र व वंजणअस्थतदुश्ये सुद्धी इति शेषः ।
तत्र व्यंजनशुद्धिर्नाम यथा गणधरादिभिर्द्धात्रिंशदोपवर्जितानि सुवाणि कृतानि तेषां तथैव पाठः । शब्दश्रुतस्यापि व्यज्यते शायते अनेनेति प्रहे ज्ञानशब्देन गृहीतत्वात् तन्मूलं हि श्रुतज्ञानं !
अथ अर्थशब्देन किमुच्यते ? व्यंजनशब्दस्य सानिध्यादर्शशब्दः शब्दाभिधेये वर्तते, तेन सूत्रार्थोऽर्थ इति गृह्यते । नस्य का शुद्धिः ? विपरीतरूपेण सूत्रनिनिरूपणार्या अवधारत्वानिरूपणा या अवैrterer अर्थशुद्धिरित्युच्यते । शार्थनिरूपणायाः शब्दश्रुतत्वादविपरीतनिरूपणापि व्यंजनशुद्धिरेव भवतीति नार्थशुद्धिः कदाचिदिति चेत्, न परवृत शब्दश्रुताविपरीत पांडे व्यंजनशुद्धिस्तदर्थनिरूपणाचा अवैपरीत्य अर्थशुद्धिः । प्रत्ययश्रुते तु अर्थयाथात्म्यमतिभासोऽर्थशुदिः ॥
तदुभयशखिनोम तस्य व्यंजनस्य अर्थस्य च शुद्धिः ।
ननु व्यंजनार्धशुद्धयोः प्रतिपावितयोः तदुभयशुद्धिर्गृहीता न लक्ष्यतिरेकेण तदुभयशुद्धिर्नामास्ति ततः कथमः प्रविधता ? अप्रोच्यते पुरुषमेवापेक्षयेयं निरूपणा
कविपरीत सूत्रार्थं व्याच सूत्र तु विपरीत । तसथा न कार्यमिति व्यंजनंशुद्धिरुता । अन्यस्तु सूत्रमवि परीतं पठति निरूपयत्यन्यथा सूत्रार्थं इति तन्निराकृतयेऽर्धशुजिरुदाहृता । अपरस्तु सूत्र बिपरीतमधीते सूत्रार्थं च कवियितुकामो विपरीतं व्याचष्टे तदुभयापाकृतये उभयशुद्धिरूपन्यस्ता । अयमनकारी शानाभ्यासपरिकरोऽविषं कर्म विनयति व्यपनयति विनयशब्दवाच्यो भवतीति सुरेरभिप्रायः ।
यदि ज्ञानादिभेदात्पंचधा त्रिनयस्तर्हि ज्ञानविनयः कविधेति प्रो सत्याह
मूलारा - काले संध्यादिग्दाहोल्कापातादेः सूत्रेतिनिषिद्धादन्यत्र यथोक्ते काले अध्ययनं कालत्रिनय इति व्याख्येयं सोपस्कारत्वात्सूत्राणां ।
मिण प्रथमतोऽपरेऽपि च श्रुतश्रुतधरभक्तिरित्यर्थः ।
आश्वासा
२
२६१