________________
Farmere
मूलाराधना
आश्वासः
हिताहितातिलुप्त्यर्थ सदंगाना सदोजसा ॥
यो माहात्म्योर्वे यत्नः स मतो विनयः सताम् ।। पुण शिक्षानंताम् ।
लिंगधारणा करनेपर ज्ञान प्राप्त कर लेना चाहिये. ज्ञानसंपत्नि धारण करनेवालोने विनय अवश्य करना चाहिये. वह विनय पांच प्रकारका है--
अर्थ-विनयत्यपनयति यत्कर्म अशुभं तद्विनयः' जो अशुभ कर्मको विनयति प्रवीत् दर करता है, नष्ट करता है ऐसे कर्तव्यको विनय कहते हैं. आगममें विनयके बिषयमें ऐसा कहा है. 'जमा विणेदि कम्म अलविहं चाग मोक्खो य' अर्थात् जो आठ प्रकारके ज्ञानावरणादि कमांका नाश करता है और मिथ्यात्य, अविरनि प्रमाद और योग जिसके कारण है ऐसे संसारमे जो आत्माको छुढ़ाता है वह विनय दै.
विनयकी निरुक्ति आचार्यानि इस तरहसे कही है. इस विनयके पांच प्रकार देवानविनय, दर्शनविनय, चारित्रविनय, नपोविनय और उपचारविनय.
ज्ञानभन्दानावरे-काले स्वाध्यायवाचनकालाविह कालशन गृहोते । गन्यथा काटमन्तरण कस्यचिदपि वृत्त्या भायात् कालग्राइणमनर्थकं स्यात् । भवतु नाम कालविशेषः कालशब्दचाच्यः तथापि नासो बिनयो न कर्म व्यपनयतीति, यदि व्यपनयेत्सर्वयाकर्मवत्ता प्राप्नुयात्
काले निणये उबधाणे. बहुमाणे तहे व पिण्ड्यणे ॥ बंजण अत्थ तदुभये विणओ गाणम्मि अविहो ॥ ११३ ॥ ज्ञानीयो विनयः काले विनयेऽवग्रहे मतः ।।
बहुमानेनपणत्यां व्यंजनेर्थे द्वयेऽष्टधा ॥ ११४ ।। विजयोदया-काले इति सप्तभ्यतं पदं । नेन याक्यशेषपुरस्सरोऽयं स्थाथों जायत । साध्याहारत्वात् सर्य सूत्राणां । काल थध्ययनमिति । परिवर्जनीयस्येन निर्दिष्ट कालं संभ्यापर्वदिनदाहोल्कापातादिक परिहत्याध्ययनं कर्म विन यति इति । विणए इति प्रथमान्तः विनयः श्रुतश्रुतधरमाहात्म्यस्तवनं श्रुतधुतधरभक्तिरिति यावत् ।
AMAMTAS