________________
आश्वास
मूलाराधना
२५८
स्थाध्यायभावनारतः परस्योपदेशको सेवन् इतरोऽन्यः कमुपकारं परस्य संपादयेदन्यस्य परस्पोपदेशकत्वे फिमस्यायातमित्यत्राह
आदपरसमुहारो आणा वच्छल्लदीवणा भत्ती। होदि परदेसगते अब्बोच्छित्ती य तित्थरस ॥ १११ ॥ जिनाज्ञा स्वपरोत्तारा भरिर्वात्सल्यबर्द्धनी ॥ तीर्थप्रवर्तिका साधाज्ञानतः परदेशना ।। ११२ ॥
इति शिक्षासूत्रम् ॥ विजयोदवा- मादपरसमुद्धागे आत्मनः परस्य वा उद्धरणमुद्दिश्य च्यातः स्वाध्याय स्वार्मापिसा नि परंगामप्युपयुक्तानां । माणा "}योर्थिना हि जिनशासनवत्सलेन कर्तव्य एवं नियमन हितोपदेश" इत्याशा सन्निा , सा परिपालिता भयनीति शपः । वच्छलदीवणा वात्सल्यमभावना परपामुपदेशकरने कृता भवति । भनी भक्तिश कता भवति जिनवचन तदभ्यासात् । होदि भवति । परदेसगने परंपामुपदेष्ट कन्ये सति । अवोच्छित्तीय अव्युच्छिसिश्च । तिस्थरस निसु चिदित्ति तिथं मोक्षमार्गः शुत या । श्रुतमपि रत्नत्रयनिरूपणे व्यापूतत्वात् तत्रस्थं भवति । ततोऽय अर्थी-थुतम्य मोक्षमार्गस्य या अव्युच्छित्तिरिति । सिफ्वा गदा॥
एवं स्वाध्यायभावनायवृत्तया भिंगुप्तिभावनया मरणकाले सुखपाप्यामाराधनां प्रदश्येदानी परोपकारोऽपि स्वोपकारकरंबित: स्वाभ्यायपरस्य परोपदेशकरचे सति भवतीत्युपदिशति
मूलारा-आदपरसभुत्तारो आरमनः परस्य च संसारदुःखादुद्धरणममेश्य स्वाध्याये प्रवृत्तः स्वस्वेव परेपामप्यु. पर्युकानां कर्याणि शातयतीति तात्पर्य । आणा श्रेयार्थिना जिनशासनवत्सलेन फर्तव्य एव हितोपदेश इति सर्वविदामाज्ञा सा परिपालिता भवतीति शेषः । भत्ती जिनवचनाविषयति श्रेषः । परदेसगते परेषामुपदेशकत्वे सति । तित्थस्स श्रुतस्य मोक्षमार्गस्य वा ॥ शिक्षा । सूत्रतः ३ । अंकतः १३ ॥
स्वाध्याय भावनामें आसक्त मुनि इतरोंको कोनसा उपदेश देता है तथा दूसराको उपदेश देनसे इसको क्या लाभ होता है ? इस प्रश्नका आचार्य उत्तर देते हैं
अर्थ - स्वाध्याय करनेवाले मुनि परोपदेश देकर आगे लिख हुए गुणगणोंको प्राप्त कर लेते हैं. परोपदेशक गुनि सामायिकादिक आवश्यक कर्मके द्वारा खुदकी संसारसे मुक्ति कर लेता है और आवश्यकममें तत्पर इतर
FASTATER