SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ आश्वास मूलाराधना २५८ स्थाध्यायभावनारतः परस्योपदेशको सेवन् इतरोऽन्यः कमुपकारं परस्य संपादयेदन्यस्य परस्पोपदेशकत्वे फिमस्यायातमित्यत्राह आदपरसमुहारो आणा वच्छल्लदीवणा भत्ती। होदि परदेसगते अब्बोच्छित्ती य तित्थरस ॥ १११ ॥ जिनाज्ञा स्वपरोत्तारा भरिर्वात्सल्यबर्द्धनी ॥ तीर्थप्रवर्तिका साधाज्ञानतः परदेशना ।। ११२ ॥ इति शिक्षासूत्रम् ॥ विजयोदवा- मादपरसमुद्धागे आत्मनः परस्य वा उद्धरणमुद्दिश्य च्यातः स्वाध्याय स्वार्मापिसा नि परंगामप्युपयुक्तानां । माणा "}योर्थिना हि जिनशासनवत्सलेन कर्तव्य एवं नियमन हितोपदेश" इत्याशा सन्निा , सा परिपालिता भयनीति शपः । वच्छलदीवणा वात्सल्यमभावना परपामुपदेशकरने कृता भवति । भनी भक्तिश कता भवति जिनवचन तदभ्यासात् । होदि भवति । परदेसगने परंपामुपदेष्ट कन्ये सति । अवोच्छित्तीय अव्युच्छिसिश्च । तिस्थरस निसु चिदित्ति तिथं मोक्षमार्गः शुत या । श्रुतमपि रत्नत्रयनिरूपणे व्यापूतत्वात् तत्रस्थं भवति । ततोऽय अर्थी-थुतम्य मोक्षमार्गस्य या अव्युच्छित्तिरिति । सिफ्वा गदा॥ एवं स्वाध्यायभावनायवृत्तया भिंगुप्तिभावनया मरणकाले सुखपाप्यामाराधनां प्रदश्येदानी परोपकारोऽपि स्वोपकारकरंबित: स्वाभ्यायपरस्य परोपदेशकरचे सति भवतीत्युपदिशति मूलारा-आदपरसभुत्तारो आरमनः परस्य च संसारदुःखादुद्धरणममेश्य स्वाध्याये प्रवृत्तः स्वस्वेव परेपामप्यु. पर्युकानां कर्याणि शातयतीति तात्पर्य । आणा श्रेयार्थिना जिनशासनवत्सलेन फर्तव्य एव हितोपदेश इति सर्वविदामाज्ञा सा परिपालिता भवतीति शेषः । भत्ती जिनवचनाविषयति श्रेषः । परदेसगते परेषामुपदेशकत्वे सति । तित्थस्स श्रुतस्य मोक्षमार्गस्य वा ॥ शिक्षा । सूत्रतः ३ । अंकतः १३ ॥ स्वाध्याय भावनामें आसक्त मुनि इतरोंको कोनसा उपदेश देता है तथा दूसराको उपदेश देनसे इसको क्या लाभ होता है ? इस प्रश्नका आचार्य उत्तर देते हैं अर्थ - स्वाध्याय करनेवाले मुनि परोपदेश देकर आगे लिख हुए गुणगणोंको प्राप्त कर लेते हैं. परोपदेशक गुनि सामायिकादिक आवश्यक कर्मके द्वारा खुदकी संसारसे मुक्ति कर लेता है और आवश्यकममें तत्पर इतर FASTATER
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy