SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ मूलाराधना २५२ शुद्धा निःकंपनी भूत्वा हेयांदेयविचक्षणः ॥ रत्नत्रयात्मके मार्गे यावज्जीवं प्रवर्तते ॥ १०७ ॥ विजयोदया - आयापायविदण्ड वृद्धिहानिक्रमशः । प्रवचनाभ्यासादेयं रत्नप्रयाभिवृद्धिः पर्व तथा हानिरिति योजनाति असी, दणाणतसंजमे श्रद्धाने, ज्ञाने तपसि संयमे वा । दिच्चा स्थित्वा । विहरदि प्रवर्तते । विमुज्झमाणो शुद्धिमुपानयजीवं जीवितकालावधि | तु शब्दोऽन्तं नेयः । किं दु विनिजांगे निश्चल एवेति यावत् । निःशे फितल्यादिना दर्शनस्य वृद्धिः शंकादिना हानिः । अर्थत्र्यंजनतदुभयशुया स्वाध्याये चोपयोगात् शानवृतिः । अनुपश्रादपूर्वाग्रह शानदानिः । तथा चोकम् - "गहिदं पि गाणं संकुडद विजुतजोगिस्स" प्रति । तपसो द्वादशfat वृद्धिः संयमभावनया बीर्याविनिगूहनात् शानोपयोगात् । द्वातिः पुनस्तद्विपर्ययाद्वैदिककार्यासंगाद्वा । सम्यक् पापक्रियान्य उपरमः संयमः । पापक्रियायाशुभमनोवाक्काययोगाः तेन चारित्रं संयमः । 'पापक्रियानिवृत्तिश्चारित्रं इति वचनात तस्य संयमस्य वृद्धिः पंचविंशतिभावनाभिनिः तासां भावनानां अभावेन । श्रुताविना शानादीनां गुणदोषं या न वेति । अज्ञातगुणः कथं गुणानुवृइथेत् । अचिदितदोषो या न तांस्त्यजेत् । तेन शिक्षायामादरः कार्यः । ताभ्यासादर्शनादिषु निष्कंप प्रकाशयति मूलारा— आयापायविदण्डू वृद्धिहानिक्रमज्ञः । त्रिइरदि प्रवर्तते प्रकृतत्वादर्शनादादेष । विमाणो विद्धिं गच्छन् | तु शिकपो | तुरेवार्थे भित्रकमः । निचट एयेत्यर्थः । तथाहि निःशंकितत्वादिना दर्शनस्य वृद्धिः शंक दिना हानि: । अर्थव्यंजनतदुभयशुद्धच्या स्वाध्याये चोपयोगात् समस्य वृद्धिपनासूर्याणाम शनिः । तपसो वृद्धिः संघभावनया वीर्यविनिगूहनोपयोगाचानिः पुनस्तद्विपर्ययादैहिककार्यासंगा । संयमस्य वृद्धिर्षाङ्मनोऽप्तीयदानेत्यादिनत्रसूच्या निर्दिष्टाभिः प्रतिनियतेत्तर भावनाभिस्तदभावे च हानिः । स्वाध्यायसे निष्कंपता गुणकी प्राप्ति होती है उसका वर्णन - अर्थ-स्वाध्याय करनेसे मुनिराजको हानि और वृद्धिका ज्ञान होता है. अर्थात् आगमका अ यास करनेसे रन्नत्रय में वृद्धि कैसी होती है और उसके अभाव में कैसी हानि होती है ऐसा जाननेवाले मुनीश्वर सम्यग्दर्शन, सम्यग्ज्ञान, चारित्र और तपमें स्थिर होकर आमरण विशुद्ध परिणामको धारण करनेवाले होकर निश्चयरूपसे रत्नमें विहार करते हैं. सम्यग्दर्शनके निःशंकितत्वादि गुण आगमाभ्यास करनेसे बढ़ते हैं. आगमान्यासके अभाव में संकादिक दोष उत्पन्न होनेसे सम्यग्दर्शनकी हानि होती है. अर्थशुद्धि, व्यंजनशुद्धि, उभय वगैरह ज्ञान विनयके आठ प्रकार है. इनका आश्रय लेकर श्रुतज्ञानमें मन यदि एकाग्र होगा तो सम्यग्ज्ञानकी वृद्धि होगी अन्यथा माश्वासः २ २५२
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy