________________
मूलारामना
आश्चार
२५०
मत्पप्रसंवेगमभवकममाचप्ले
जह हह हुदमोग्गाहदि शदिसभरलारणलटतपु ॥ तह तह पल्हादिज्जदि नवनवसंवेगसडाए ॥ १०५ ।। अदृष्टपूर्वमुच्चार्थमभ्यस्यति जिनागमम् ॥
यथा यथा यतिधर्म प्रहष्यति तथा तथा ॥ १०६॥ घिजयोदया-जह जद्द यथा यथा । सुदं श्रत ओग्याइदि अयगाइते । शचक्षुताभिधेयमधिगच्छतीति यावत् । अविसयरसपसरं अतिशयरसप्रसरं समयांतरेषु अनुपलब्धोऽर्थोऽतिशयितो रसः । शन्दस्य हि रसोऽर्थः तस्य सारस्वात् आम्नफलादिरस य । प्रसरशदेदन प्राचुर्यमतिशयितार्थस्य सूचयति । ततोऽयमोऽस्थ-चतिशयाभिधेयवहुलं श्रुतमिति । ननु प्रयादिनोऽपरेऽपि स्वसमय मेव प्रशंसन्ति । प्रत्यक्षेणानुमानेन च विरुद्धमर्थस्वरुपं केवलं नित्यत्वमनित्यतां या निरूपयतामागमानां नातिशयार्थप्रसरता । प्रमाणांतरसंघाद्यागमार्थोऽतिशयितो भवति नापरः । असुदपुच्वं तु भभुतपूर्वमेव । ननु भयानाममब्यानां च कर्णगोचरतामायात्येव श्रुतं किमुच्यतेऽथुतपूर्वमिति ? अर्थश्रुताभिधेयापरिज्ञानाच्छन्दमात्रं श्रुतमप्यनुतं रति गृह्यते । तदप्ययुक्तं अर्थोपयोगस्यापि असकृत् शातत्यात् । अयमभिप्रायः प्रधानसहचारियोधाभावारळूतमप्यातमिति । तइ तह पल्हादिज्जइ तथा तथा प्रल्हावमुपैति । नवनयसबेगसाप प्रत्यनतरधर्मश्रद्धया। ननु च संसारा. श्रीराता सेवेगः ततोऽयमर्थः स्यादसंबंधः । न दोषः । संसारभीरुताहेतुको धर्मपरिणामः । आयुधनिपातमीरताहेतुककषधग्रहणयत् । तेन संयेगशब्दः कार्ये धर्मे वर्तते ॥
श्रुतावगाहनस्य नवनवसंवेगनिमित्तत्वं प्रतनोतिमूलारा-उम्गाइ दि अषगाहते शब्दसमयादर्थसमयमधिगच्छति ॥ १०३ ॥ नधीन संवेग भी स्वाध्यायसे प्राप्त होता है इसका वर्णन आचार्य करते हैं
अर्थ-जिनेश्वर के शब्दात्मक श्रुतज्ञानमें अन्य मतोंमें अप्राप्य ऐसा अर्थ भरा हुआ है. जैसा आन फलमें रस भरा हुआ रहता है वैसा ही शब्दात्मक श्रुतज्ञानमें सर्वोत्कृष्ट अर्थ भरा हुआ है. यह अर्थरस अन्यमत के शब्दात्मक कुश्रुतमें भरे हुए अर्थकी अपेक्षासे अधिक उत्कृष्ट है..
शंका-जैसे आप अपने मतकी प्रशंसा करते हो वैसे अन्यमती भी आपने ही मतकी प्रशंसा करते हैं. अतः आपके मतकी विशेषता कैसी सिद्ध होगी?
HOR
HB
२५०