________________
मूलाराधना
२४६
मोहयुक्त जीव हिताहित न समझकर अशुभ कर्मसे बद्ध होता है. और वह कर्म जीवको अनंत संसारमै घुमाता है. अतः संसारसे छुटकारा पानेकेलिये आत्मा और हितका परिज्ञान कर लेना आवश्यक हैं.
आत्महितपरस्योपयोगमादर्शयति
जाणतसादहिदं अहिदणियत्ती य हिदपबत्ती य । होदि य तो से तम्हा आदहिदं आगमेदव्वं ॥ १०३ ॥ ferrer हिदिधने ॥
यतस्ततः सदा कार्य हिताहितविबोधनम् ॥ १०४ ॥
विजयोश्या-जाणतस्स जानतः । आइहिनं आत्महितं । अदिणियसीय अहितनिवृत्तिश्व हिंदूपवतीय हिते प्रवृति होदिय भवति । तो तनः हितज्ञानात्पश्चात् । तथा तस्मात् आदहिदं आत्महित | आगमेदज्य शिक्षित । अब चोद्यतन निशम्य हि प्रवृत्ति अशिकि? अनि हित महि यतो न भवति । वया-वागरेऽववते न सकः भिन्नं न हिताहितं तखारिनोट अजानन कतिभियोगतो निवनेत ते सर्वमंत्र वस्तु स्वपरभावाभावो भयाधीनात्मानं यथा घटः पृधुलोदरायाकारात्मकः पटादिरूपतयाऽग्राहाः, अन्यथा विपर्ययस्थं तज्ज्ञानं भवेत् । एवमिहापि द्वितविलक्षणमहिनं अजानता लक्षणता हि बाता भवेत् । अतो निशोऽहितमपि वेतीति युक्ता निवृतिस्ततः शिक्षाया अशुभभाव संवर हेतु प्रतिपद्याह ।
आत्महितपरिज्ञानस्योपयोगमादिशति—
मूलारा-अहिणियत्ती अहितान्निवृतिः । न चैवं शेक्त्र आत्महित्रज्ञस्य कथमहिता निवृत्तिस्तत्त्वरूपापरिज्ञानात् । हितं हि अतिविलक्षणं अवस्तज्जानन्नहितमपि जानात्येवान्यथा दिवज्ञातस्याप्यसंभवात्पटायपरिज्ञाने तद्विलक्षणचटापरिज्ञानवत् । तो शतां दिवाहितानाखान् से तस्य हिताहितमपि जानात्येव । अन्यथा प्रवृत्तिनिवृत्यर्थिनः कर्तुः आगमेवव्यं आगमयितव्यं शिक्षितव्यमित्यर्थः ।
आत्महित साधनेमें उद्युक्त हुए प्राणीका उपयोग बताते हैं-
अर्थ - जो जीव आत्माके हितको पहिचानता है वह अहितसे परावृत्त होकर दितमें प्रवृत्ति करता है. इस वास्ते हे भव्यजन हो ! आत्महितका आए परिज्ञान करलो,
आश्र
२४