SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ मूलाराधना आश्वास उत्पन्न होती है. इस जिनवचनके अभ्याससे रत्नत्रयमें निक्षलता प्राप्त होती है. स्वाध्याय नामक तपकी सिद्धि होनी है. गतिओंमें भावना होती है और भव्योंको उपदेश देनेका सामर्थ्य पैदा होता है. १२ आदहिदपणा इत्यस्य व्याख्यान माथोत्तरा पणाणेण सव्वभाबा जीवाजीबासवादिया तधिगा ॥ णज्जदि इहपरलोए अहिदं च तहा हियं चेव ॥ १०१ ॥ सर्व जीवादयो भावा जिनशासनशिक्षया ॥ तत्वतोऽत्रावबुध्यन्त परलोक हिताहिते ।। १०२॥ विजयोदया-जाणेण ज्ञानेन । सम्बनाया सर्व पदार्थाः । जीवाजीवादिगा जीचाजीवाम्नचर्यधसंघरनिर्जरा. मोक्षाः । तधिगा तथ्यभूताः। णक्रांति शायन्ते । सधा तनय प्रकारेण । इहपरलोप रह परमिश्च लोक । अहिले अहितं । हिद हितं चैन । ननु च ग्रादझिंदाणा त्या हितर वैध दिसूचितत्वात् जीयादिपरिक्षानं असूचितं कथं त्याच्यायते पूर्वममिहितं हितमनुक्त्या ? अश्रोच्यते-आत्मा च हितं च आत्महिते तयोः परिक्षानं रति गृहीतं । न चात्मनो हितमिति । ततो युक्त व्याक्यातं । पयमपि जीव पष निर्दिष्ट इत्यजीवाधुपन्यासः कथं ? आरमशब्दवस्तूपलक्षणस्वाददोषः । जीवाजी वास्त्रवर्षधसंघरनिर्जनमोक्षास्तत्त्वं इस्पत्र सूने भादौ निर्विधो जीवः असिस्नोत्तरोपलक्षणं क्रियते। अधषा " जा सये समतं पाणमणेतस्थविस्थिदं विमर्श । रहिवंतु उग्गदादि सुइति एयतिय भणिय" इति षचना भतहानरूपं सुग्ने यदि हितमिति गृहीतं, तथापि चेतनाया जीवत्वाच्चैतन्यावस्थास्वरूपत्वात् केवलस्यावस्थानास्मात्मा ज्ञातव्य एष । मोक्षस्तु कर्मणां तदपायतयाधिगंतन्यः । तस्परिज्ञानमजीयेऽनिर्माते न भवति । पुनलानामेव द्रव्यकर्मत्वात् तहियोगस्य मोक्षत्वात् । स च मोक्षो बंधपुरस्सरः । न यसति धंधे मोक्षोऽस्ति । स च बंधो नासत्यापे। मोक्षस्य चोपापी संपर निजरे । अहित इति यदि दुः गृहशते तदेहलौफिकमनुभवसिद्धमेय । कि तत्र जिनवचनेन ? अहितकारणं यद्यहितमुच्यते तत्कर्म तच्चाजीववचनेन आक्षिसे । अध हिसादयः परंपराकारणत्वेन दुःखस्यावस्वित्ताः अहितशम्देनोच्यन्ते । तथाप्ययुक्तं भाम्रयऽन्तर्भूतत्यात् । अयोध्यंत-अमुभूनमपि दान अस्मिअन्मनि जनमतयो विस्मरंत्यत पप सम्मान दकित । तेषां स्मृति जेन्यते जिमयननन मजमवापदा प्रफटनन । जुगुनिसते कुल मातुभूतिर्षिनिभास्ता रोगोरगरशनमनिता विपदः । निद्रथिणसा, दुर्भगता, अबधुता, अनाथता, मार्थितदधिणपरांगनालाभधूमध्यजनिग्धचित्तता, द्रविणवतां कुत्सितप्रेषणकरणं, तथापि तेषां आमोशननिर्भर्सनताउनादीनि परवशतामरणावीन्येवमादिना, इव लोके हित दान तपःप्रभृतिक हितकारण हित इति यदा गृखते ' हितमारण्यमौषधं पति यथा । यतो दानाविके कुशलकर्मणि वर्तमाना जनैः स्तूयते पंचते । उक्तं च २४२ - -
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy