________________
मूलारावना
२४०
लोकको आततायी कहते हैं, वे आततायी लोक यद्यपि वेद जानने वाले त्राह्मण जातीके भी हो तो भी वे मारने की इच्छा रखते हैं अतः उनको मारना चाहिये उनको मारनेसे हत्याका दोष लगता नहीं है. इत्यादिरूप अन्यमतों के सेवक सूचक नहीं हैं.
जिनधरफान कलपहर है अर्थात् ज्ञानावरणादि उच्च कर्म अज्ञानादिक भाकप का नाश करता है, इसलिये इसका हमेशा अध्ययन करना चाहिये.
जिनशिक्षा गुणाम आवहिदपणा भावसेव
वणवो य संवेगी ॥ विपदा तवो भावणा य परदेसिंगचं च ॥ १०० ॥
गद्यम् - सर्व भावहिताहित। श्वोधपरिणामसंवर प्रत्यग्र संवेगरत्नत्रय स्थिरत्वतपोभावनापरदेशकस्वलक्षणा गुणाः सप्त संपयन्ते जिनवचन शिक्षणा ॥ १०१ ॥
बिजयोदयादपिण्णा आत्महितप्रतिशानं इंद्रियसुखं गतिं हितमिति कुन्तिं जनाः | दुःखप्रतीकारमात्र तत् । अपकालिक, पराधीनं रामानुबंधकारि, दुर्लभ, भरावदे, शरीरायासमात्र, अशुचिशरीरसंस्पर्शनजं । तमास्य बालस्य सुखबुद्धिः निःशेषदुखपायजनित स्वास्थ्यं मचलं सुखमिति नवेति। जिनवचोऽभ्यासाधिगच्छति । भावपरो भावः परिणामः तस्य संषरो निरोधः । ननु परिणाममंतरेण न श्रध्यास्यास्ति क्षणमात्रमव्यवस्थानं तत्किमुध्यते भावसंबर इति । परिणाम विशेषसिरिह भाषशम्य दति मन्यते । तथा वक्ष्यति
सात पंत्रेदीसंबुडो इति अशुभकर्मा दाननिमि परिणामहणमिह सरागापेक्षया । पीता योगनिमित्ततया पुण्यः सवपरिणामसंवरोऽपि ग्राह्यः प्रवणत्रो य प्रत्यन्नः प्रत्ययः । संवेगो में श्रद्धा जिनवचनाभ्यासादुपजायते। किंदा निश्चलता। ये तो स्वाध्यायाख्ये तपश्च । भावणाय भावना च गुणां परदेसिंगनं च परेषामुपदेशकता च ।
|
कटहरे भावकर्ममलाप मूढाः — अवहिदपरिमाण नया हिन हिनहित
च
आत्मादितपक्षाने अनात्मशब्देोपः जीवाजीवाद । वोत्तर गावा। नाव भावोऽव सरगापेक्षया पाप
..
HTT
आश्रा
२४