________________
मलागधना!
आयास:
णिउणं विलं मुई शिकाचिदमणुतरं च सव्वहिंद ॥ जिणवयणं कलमहरं अहो य रत्ती य पढिदव्यं ।। ९५ ॥ निपुणं विपुलं शुद्धं निकाचितमनुत्तरं ॥
पापच्छेदि सदा ध्येयं सार्वीयं वाक्यमाहतम् ।। १०० ।। विजयोदया-निउणं जीवादीनान्भमाणनयानुगतं निरूपयतीति निपुणं । सुदं पूर्यापरविरोधपुनरुक्तादिद्वात्रिंशदोषयर्जितत्वात् शुष । त्रिमुलं निक्षेप, पता, निमः अनुगोगमारं, पति अनेकविकल्पेन जीवादीनान्सप्रपंच निरूपयतीति विपुलं । अर्धगाढत्याधिकाचितं अर्थनिचितं । अणुत्तरं च म विद्यते उत्सरं उत्कृष्टमस्मादित्यनुसरं । परेषा वचनानि पुनरुक्तानि, अनर्थकानि, ज्यादतानि, प्रमाण बिरुद्धानि च तेभ्य इदमुत्सरं तदसंमषिगुणत्वात् । सबहिद सर्व माणिहितं । अन्येषां मतानि केपांचियेय रक्षा सूचयति 'जिघांसन्त जिर्यासीयात् न तेन प्रहाहा भयेत् 'स्युपदेशात् ।
" यहाथै पशषः स्थाः स्वयमेव स्वयंभुवा ॥ यो हि भूत्यै सर्वेणं तस्मायने षधोऽवधः॥१॥ “अनिदो गरखश्चैव शत्रपाणिर्धनापहः । क्षेत्रदारहरति पडेते थाततायिनः ॥" "आततापिनमायांतमपि येयांतचिद् द्विजम् ।
जिघांसतं जिघांसीयान तेन ग्रह्महा भवेत्।" कलुसहरं द्रव्यकर्मपाशातावरणादीनां भज्ञानादेयमलस्य च विनाशनात् कालुबई । अहो य रसीय पढियव्यमित्यनेन अनारतं अध्ययन सूचित ।
अथैर्य बक्षु लिमयाम्याय सप्रित क्रमानां शिक्षा समस्या वयोदश भगांवाभिमतकमी वजावा. गवनरनिराश्यगनाय राहीन्दिर गगनगिन्माद ....
मूलागः . . . नि माश्रीनराय III अनिवा ] । सुर चा पनि नानादिद्वात्रिंशदोपवितत्वा । बिलं विपुल निभकानिरस्य योगदारसंग नावाप्रधानां प्रपंचकवान । निकाचिदं निकाचिनत्वादविगानं । अगुशरं नास्त्युत्तरमाकान्यदस्मादिन्यनुतरं । परवनसां प्रमाणविरुदत्रादि दोपदुटतया तदसंभत्रिगुणत्वात् । सयहिं सर्वप्राणिहितं मतांतरा केषांचिदेव रक्षासूचकत्वात । तथा च तग्रंथः
___ यज्ञार्थ पशवः सष्टाः स्वयमेव स्वयंभुवा ।।