SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ बुलाराधना २३६ Feat जीवान्कथमिष बाधितुं उत्सहते इति । संजदपडिरुवदा वेव । संयवानां प्रधानानां प्रतिबिंयम व प्रतिलेखना ग्रहणेन भवति ॥ मूलारा--सयपत्र स्वकपक्षे सर्वजीवक्याप्रतिज्ञालक्षणे । बिस्सासिगं वैश्वासिक लिंग प्रतिलेखनाख्यं जनानां । अयमेवं सूक्ष्मतरकुन्ध्वादिजीवानपि रक्षितुं गृहीत प्रतिलेखनः कथमस्यान्स्थूलतराम्हन्तुमुत्सहे ते टि विश्वासकारीत्यर्थः । यदहिवदा प्राकायतिदिवता येतेः प्रतिलेखन स्यादित्यर्थः । अर्थ- मुनि पिच्छिकांने उपयुक्त व कार्य करते हैं. सर्व जीवोंपर दया करूंगा यह कि पिके ग्रहण पाली जाती है. पिच्छिका लोगोमें गतिविषयक विश्वास उत्पन्न करनेका चिन्तनमुनि राजाने अति क्ष्म कुंवादिजंतुओं का भी रक्षण करनेके लिये हाथमें पिचिका धारण की है जीवोंको कैसे सतायेंगे ? यह कभी संभवनीय होगा क्या ? इस तरह लोगोंके भनमें विश्वास पैदा होता है, पिच्छिका धारण करनेसे वे मुनिराज प्राचीन मुनिओके प्रतिनिधिस्वरूपी हैं ऐसा सिद्ध होता है. प्रतिलेखनालक्षणाख्यानायाद रसेयाणमग्रहणं मद्दव सुकुमालदा लघुतं च ॥ जत्थेदे पंच गुणा तं पडिलिहणं पसंसति ॥ ९८ ॥ लध्वस्वेदरजोग्राहि सुकुमारहृषितम् ॥ इचिगुणं योग्यं ग्रहीतुं प्रतिलेखनम् ॥ ९९ ।। इति प्रतिलेखनम् ॥ इति लिंगसूत्रम् । विजयोदया - रजसेाणमगणं रजसः सचितस्य अचित्तस्य वा स्वेदस्य अग्राहकं । अभिसरजोआहिणा प्रतिलेखनेन सचितरजो विसध्यते सचित्तरजोग्राहिणा चेतरस्य विराधना स्वेदग्रादिणा रजसामुपहतिः । मवकुमाल दुस्पर्शता माईये, सुकुमालदा सौकुमार्थ । लघु लघुत्वं च एते पंच गुणाः यथैते पंच प्रकारगुणाः सति तं न पडिल प्रतिलेखने प्रसंसंति स्तुयंति दयाविविशाः । अमृटुना, असुकुमारेण गुरुणा च प्रतिलेखनेन जीवानामुपवान एव तो न दयेति भावः । पत्रं चतुर्गुणयुक्तं लिंगं व्याख्यातं गृहीतलिंगस्य यतेः ॥ आश्वास २ २३६
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy