SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ मूलारावना २३४ प्रतिसेन साध्य प्रयोअमाण्यानायोरगाथाद्वयम् - यस्य येन हि संबन्धो दूरस्थमपि तस्य तत् इत्यनेन क्रमेण बोससरीरं गदं । इरियादाणणिखेवे विवेगठाणे निसीयणे सयणे ॥ उच्चत्तणपरिवत्तण पसारणा उंटणारसे ॥ ९६ ॥ आसने शयने स्थाने गमने मोक्षणे ग्रहे ॥ आमर्शन परामर्शप्रसाराकुञ्चनादिषु ।। ९७ ।। विजयोत्रया - इरिया दाणे पडिले गण पडिलिहिज्जदित्ति एवं सयंत्र । इयां गमने वजतः स्वपादनिक्षेपदेश यदि दुष्परिहाराः स्युः पिपीलिकादयोऽथवा मामू पादावलझरजसो विरुद्धयोनिर्वा भूमिरुत्तरा जलं प्रवेष्टव्यं यदि पडिलेणेण प्रतिलेखनेन पडिले हिज्जदि निराक्रियते प्रसादिकं । आदाने ग्रहणे शानचारित्रसाधनानां । णिखेवे विवेके । ज्ञानसं यमोपकरणान निक्षेपे स्थापनाय । यचिक्षिप्यसे यत्र च तदुभयप्रमार्जनं कार्य। शरीरमलानां उच्चारादीनां विवेके उत्सजैने या कर्तरि प्रदेशः । सा च सूर्यद्ययोग्या प्रमार्जनीया । ठाणे निसीयणे लयपणे स्थाने आसने च शयने शयनकियायां । उत्तणपरित्तणपसारणा उटणामर से उच्चत्तर उत्तानशयनं । परिवत्तणं पार्श्वतिरसंचारं पारणं प्रसारण हस्तपादादीनां । आउंट सकोचनं । स्पर्शक्रिया आमरसशब्देनोच्यते ॥ अश्रुना प्रतिलेखनाख्यागभेदस्य साध्यममिश्रातुं गाश्राद्वयमाह - मूलारा - इरिया ईर्ष्या गमनमित्यर्थः । तदादौ प्रतिलेखनेन पिचादिना प्रसादिकनपसायते । तथाहि — मार्गे गच्छतः संयतस्य स्वपाद निक्षेपदेशे पिपीलिकादयो दुष्परिहारा यदि स्युर्यदि वा प्रापदावलग्नरजसो बिरुद्धयोजन भूमि तथा जलं वा प्रवेष्टव्यं तदा यत्पिपीलिकारजःप्रभृति लेखनेन निराक्रियते । एवमादाने ज्ञानसंयमाधुपकरणे, विशेष तत्स्थापनायां विवेके विण्मूत्राद्युत्सर्गे, स्थाने उद्भीभावे, शिसयणे निषीदने उपवेशने, सयणे स्वापे, उबट्टणे उसायने, परियणे पार्श्वन्तरसंचारे, पसारणे हस्तपादादिप्रसारणे, आउट्टणे तेषामेव संकोचने, आमासे आम स्पर्शन कियायां, अन्यत्राप्येवंविधे कर्मणि अबश्यकार्य यतिर प्रमत्तस्त्रसादिकं प्रतिलिखेत् । संबन्ध: प्रतिलेखनसे मुनि कोनसा प्रयोजन सिद्ध करते हैं इसका वर्णन आगेकी दोन गाथाओंसे आचार्य करते हैं:-- जिसका जिसके साथ संबंध है वह चीज दूर भी हो तो भी वह उसकी ही मानी जाती है. इस न्यायसे ' प्रतिलेखन ' यह लिंगका अन्तिम भेद है अर्थात् पहिले तीन भेदोंके अनंतर होनेसे इसको दूर कह सकते हैं अश्वास २ २३४
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy