SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ भूलाराना २३० न चास्ति प्रयोजन मानेन सप्तधातुमपस्य देहस्य न शुचिना शक्या कर्नु । ततो न शांत्रप्रयोजनं । न रोगापहतये रोगपरीबहसहनाभावप्रसंगात् । न हि भूपायै विरागत्यात् । घृततैलादिभिरभ्यंजनमपि न करोति प्रयोजनाभाषायुक्तेन प्रकारेण घृतादिना क्षारेण स्पृष्टा भूम्याविअंतयो.. पाभ्यते । असाच तवावलझा. .. ' उदरीने इतस्ततः पततां व्याघातः । मूलत्यफलपत्रादेः पेरणे, पलने छ महानसंयमः । निनिधिलेखनपर्षणरंजनादिको मरषसंस्कार । भोटमलापकर्षणं तदागकरणं या गोष्ठसंस्कार । केशसंस्कारो इस्तवर्षपोम मसूणतासंपादनं. तथा एमथणामपि । छतमलापकर्षणं तवंजन वा तसंस्कारः | हस्वयोलयतागवन दीर्घयोर्या म्हस्थकरण | सम्मलनिरासोऽलंकारग्रहणं कर्णसंशा । मुरवक्ष्य परंपराभरा वा सुखरकार । भक्ष्णोः प्रक्षालनं अंजनं भक्षिसंस्कारः। विकटोस्थितानां रोम् उत्पाटनं आनुलोम्यापादनं । लंबयोरुमतीकरण, रुसंस्कारः । शोभा इस्तपादादिप्रक्षालनं, औषधविलेपादि-संस्कार आदिशम्देन गृहीतः। अधुना व्युत्यूएशरीरतारुयागविकल्पव्याख्यानाय गाधनियमाह मूलारा-सिण्हाण स्नानं । अम्भंग तैलादिना स्निग्धत्वापादनं । उव्वट्टण जलादिप्लुतमसूरादिपिष्टादिना देहस्येतस्ततो मईन । मंसु इमच कूर्च इत्यर्थः । संठम्म संस्कारं । ममुशादि आदिशब्देन इस्तपादादि । तत्र लेखनकर्तनपणरंजनारिको नखसंस्कारः । इस्तमर्षणेन महणताकरणं फेशश्मश्रुसंस्कारः । मलापनयनरंजनादिको दन्तोष्ठसंस्कारः । हस्वीकरण लंबीकरणमलापकर्षणाभरणादिकः कर्णसंस्कारः । लेप्न मंग्रेण या तेजःसंपादनं मुखसंस्कारः । अंतर्मलरोमापनोदादिको नासासंस्कारः । प्रक्षालनांजनादिको नेत्रसंस्कारः । विकटोत्थितानां रोम्णां केशानामुत्पाटनं आनुलोम्यापादनं च । थ्योरेष वा लंबयोरुन्नतीकरण भ्रसंस्कारः । शोमार्थ प्रक्षालनमोषधलेपनादिकं च हस्तपादादिसंस्कारः। व्युत्पृष्ट शरीरता शरीर परसे ममत्व भाव दूर करना अर्थात् कायोत्सर्ग करना यह भी लिंगका एक प्रकार है इसका वर्णन करनेके लिये उत्तर प्रबंध आचार्य कहते हैं अर्थ-मुनिगण जलस्नान, अभ्यंगस्नान और शरीरको उबटन लगाना इनका त्याग करते हैं. वे नोका संस्कार, केशोंका संस्कार और दाढी मूछोंका संस्कार इनका त्याग करते हैं. दांत, ओठ, कान, नाक, मुंह, आखे और भौहें आदिका भी ये कभी संस्कार नहीं करते हैं. आदि शब्दसे हाथ और पावॉका संस्कार भी बे नहीं करते हैं ऐसा समझना. विशेष --स्नानके अनेक प्रकार है, जलसे केवल मस्तक धोना, अथवा मस्तक छोडकर अन्य अवयवको २२०
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy