SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ गुलाराधना ५ सिद्धान् । किविशिष्टान् ? पचे पातात् । किं तत् ? हाराहाफलं सम्बग्दर्शनाद्याराध्यचतुर्विध्याच्चतुर्विधाया आराधनायाः फलं खाभ्यं क्षायिक सम्यक्त्व केवलज्ञान दर्शनानि सर्वकर्मनिर्मोवश्वेति चतुष्टयं तद्रूपेय समवस्थितानित्यर्थः ॥ एतेन नामादिसिद्धष्ट व्यवच्छेदासो आगमभाव सिद्धाः संगृह्यन्ते ॥ नामादिनिशेषापेक्षा हि नया सिद्धाः संभवन्ति । कर्मनो कर्मणोः सिद्धत्वस्य अकारणत्वेन तद्व्यतिरिक्तस्यासंभवात् । तथादि नामसिद्धाः स्थापनासिद्धाः आगमद्रव्यसिद्धाः, भाविनोशरीरनो भाग मद्रव्यसिद्धाः । भवज्ञाय कशररिनो आग मद्रव्यसिद्धाः भविष्यज्वाय कशरीरनो आगमद्रव्य सिद्धाः, भाविनोआगमद्रव्यसिद्धाः आगमभाषसिद्धाः, नोभागमभावसिद्धाञ्चति ॥ अत एव सिद्धिः स्वात्मोपलब्धिरेषामतिशयेनाशरीरत्वलक्षणेनास्तीति 'अर्श आवे' इत्यनेन अनत्वयेऽन्यर्थतया लिद्धशब्दोऽपि व्युत्पाद्यः ॥ एवं तते धूपगिलोके केनाप्यनुपलच्यत्वाद्धीमतामयया भविष्यति इति अनाश्वः सनिरासार्थमाह--पुनः किंविशिष्टान् ? 'जलिद्धे' जगत्यासन्नभव्यता के समीचीनज्ञानलोक्ने प्रतवान् । कतिपयज्ञन संवेद्यानित्यर्थः । एतेन लोकोत्तरत्वादतिदुश्यन्ववकारी हुनुनुभिः कर्तव्य इत्याद्यते । न केवलं ताकि वार्ड, अरहन्ते ' अर्द्दतञ्च वंदित्वा । अरिहनना जोरहस्यहननाथ परिमाप्रतिचतुस्त्ररूपाः सतः शक्रादिवर्तीपूजामतीस्वम् इति निरुक्तमिनि तलक्षणं स्फुटीकर्तुं जयप्यतिद्धेत्वापि योग्यः | जनलोक: कालोकयुक्त्येन साक्षाद्भावेन च सिद्धं निर्णीतं यैर्येभ्यश्च संदेहादिव्यवच्छेदेन मय्यैगति च तेषु महाकल्याणस्थानेषु प्रतिद्वाः प्रतीताः ये तान् लोकालोक साक्षात्कारिणस्तदुपदेशकान्त्रनयतीश्वत्यर्यः ॥ अत्र सर्व एव अदादिगुपानुरागा: शुभपरिणामत्याशुभकर्मप्रकृतीनां रसप्रकर्षमुन्मूल्य यांछितार्थसाधनाय प्रभवन्तीति प्रेक्षापूर्वकारिणः पूर्वाचार्याः स्वस्थ ज्ञाननांतराय श्रोतॄणां च ज्ञानलामांतराचं निराकर्तुकामा निजनिजशात्रारंभेऽईदादीनां समस्तानां व्यस्तानां व कामचारेण मंगलं उपात्तयन्तः प्रतीयन्ते । इत्यस्य शास्त्रत्या स्वरवताय प्राक् सिद्धाः पञ्चाश्वन्तो मंथकृता नमस्कृताः । भवति चात्र लोक:--- नेष्टं विहन्तुं शुभभात्रभनरसप्रकर्षः प्रभुरन्तरायः || कामचारेण गुगारागान्नत्यादिरिष्टार्थदादेः ॥ किंच, यो पद्गुणार्थी मंथकृत सिद्धान्प्रथमं नमञ्चकार तत्प्राप्त्युपायोपदेशज्येष्ठतया च पञ्चावतोऽपि । तथा चोक— अवष १
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy