SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ - लागधना अध्याय - अभिमतफल सिद्धेरभ्युपायः सुबोधः । प्रभवति स च शास्त्रात्तल चोत्पत्तिरातात् ।। इति भवति स पूज्यस्वत्प्रसाद प्रबुद्धनहि कृतमुपकारं साधवो विस्मरन्ति ।। अतश्च सामग्रलब्धत्यात् पुव्यसुत्ताणमिति नोक्तं ॥ तथा क्षिप्रं मोक्षार्थिनां मुक्तारमान एव परमार्थतो भक्तच्या . इत्युपदेष्टुं प्राक् सिद्धस्तुतिः कृता । तथा पोका .' : .. :: . सपयत्यं तिथपर अधिगदबुद्धिस्स सुतरोइस्स ॥ . वरतरं णिव्याण संजमतपसपउत्तस्त ।। वहा णिव्युदिकामो णिसंगो जिम्ममो य भविय पुणो : . .. .. "सिद्धसु फुगदि भत्ती णिन्धाणं सेण पप्पोदि ॥ . . . . . ... ... : - L: .:. . . .सर्वस्यैव दि शास्त्रस्य कर्मणो यापि कस्यचित् ।। . . ... .. । यावत्प्रयोजनं नोक्त तावतत्कन गमताम् ।। इत्यस्य शाबस्य प्रायत्यप्तसिद्धये प्रयोजनमाकर्ण्यत । येन नियायां प्रयुज्यते तत्प्रयोजनमिति शास्त्रश्रयणादि... 'क्रियायां शासन प्रयुम्यते इति तदेव शास्त्रस्य प्रयोजन | शासश्रवणादेझोन में जानिष्यत इति हि तत्र प्रवर्तते । तदस्य : शास्त्रस्य मुख्यमाराधनास्वरूप ज्ञान प्रयोजनं, आनुषंगिकं तु तद्विकल्पादिनानमपि । ज्ञानाचाराधनायाः स्वरूपविकल्मतदुपायसाधकसहायफलानां पण्णामप्यनेन शास्त्रेणाभिधास्यमानस्यात् ।। भवति चात्र श्लोकः शास्त्रं लक्ष्म विकल्पास्तदुपाय: साधकस्तथा ॥ सहायाः फलमित्याह शनापाराधनाविधेः ।। तत्परिज्ञानात्पुनः सम्यक्त्वावाराधनाया प्रवर्तमानः सकलसुखस्वभावं केवलझान, परमावघोषत्वं च प्राप्नोतीति परंपरया तदुभयमप्यस्य शास्त्रस्य प्रयोजनं । वस्तुतः सुखस्य दुःखमिवृत्तेषी पुरुपेणार्यमानत्यात तत्स्वरूपादिपटकस्य शास्त्रस्य चाभिधानाभिधयभाषलक्षण: संघधः | आराधनाया अनंतलानादेश्च साध्यसाधनभावस्वभावः । तत्त्रयं च घोच्छ आरादणा' मिति बुधाणेन सूरिणा सूचितं लक्ष्यते । ततो प्राथमिदं शास्त्र प्रयोजनादिनयसमन्वितत्वात् ।। - - ........ . .. . .... . . .. .. . . . .. .
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy