SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ लाराधना २२७ दयमानस्य लोवेन हृषीकार्थेऽस्य नाग्रहः ॥ स्वाधीनत्वमदोषत्वं निर्ममत्यं च विग्रहे ॥ ९२ ॥ विजयोदया-अय्या दनिदो होदि वशीकृतो भवति । कस्य? आत्मन एव। केन कारणेन ? लोएण कंशोत्पाटनेन । दुःखभावनया निगृहीतदर्पः सर्व एव शांतो भवति यथा बलीवर्दादिरिति मन्यते । सुखे य सुखे च | संग भासकतां । नोपयाति । सुखमेष सुखलंपटं जनं करोति । दुःखेऽन्तर्भाव्यमाने सुखासकि न्यते सुरषोपयोगमूसहभावात् । बीजाभावेऽकुर एव । इंद्रिय सुखवान्सुखशब्देनोच्यते तत्रासको हिंसादिषु प्रवर्तते ! तेन परिप्रारंभूला सुखासंगाचा वृत्तेः संवर एवेति मुक्तेर्भवत्युपायः अभिनवा स्त्रवनिरोधर्मतरेण का नाम निर्जरा? तस्यां या सत्यां का मुक्तिरिति भावः ॥ साधीणदाय स्वचशता व केशासतो हि जनोऽवश्यं शिशेघ्रक्षणे, सम्मर्थन, प्रक्षालने, तच्छपणे प्रयतते । स चायं व्यापारो विप्रमावद्दति स्वाध्यायाः । सिवाय निर्दोषता का । या सशेषकिया सा न कार्या यथा स्तेयादिका । निद्रशत्वनुष्ठीयते यथानशनादिका । तथा चयमवरेषा लोवक्रिया । देव देव । म्मदा ममेदं बुद्धिरहितता अनेन शीवाय धर्मो भावतो भवतीत्युक्तं भवति । प्रकृष्टश लोभनिवृत्तिः शोचं, शरीरलोभनिवृत्तिः शौचं । शरीरलोभनिवृत्तिः सकललोभनिराकियाया मूलं । शरीरोपकृतये बंधुधनादिवस लोभः । धर्मश्च संथरहेतुः, गुप्तिसमितिधर्मानुप्रेक्षापरिजयैरिति वचनात् ॥ मूलाग- दामेदो वर्षे निगृश्य बलीवर्दवद्वशीकृतो भवत्यात्मन एव । सुद्दे विषयोत्थे सुखे। संगं आसक्ति दुःखभावनया सुखासविहान्युपलब्धः । साधणदा शिरोक्षणादिपारतंत्र्याभावात् स्वाध्यायादी स्वातंत्र्यं । णिदोसा अनशनादिक्रियावल्लोच क्रियाविशेषत्वं रत्नत्रयोपयोगित्वात् । अर्थ - जैसे बैल वगैरह पशु उनको दुःख देनेसे उन्मत्तताहीन होकर शांत होते हैं वैसे केशलोच करनेसे और दुःख सहन करनेकी भावनासे आत्माका दमन होता है, वह शांत होता है इसीलिये मुनि लोच करके अपने आत्माको स्ववश करते हैं. सुखोंमें वे आसक्ति नहीं रखते हैं. क्योंकि मुख मनुष्य प्राणीको सुखलंपट बनाता है. दुःखका विचार करनेसे उसकी भावना करनेसे सुखासक्ति नष्ट होती है. सुखकी भावना करनेसे ही सुखासक्ति पैदा होती है. परंतु वह भावना नष्ट होनेसे ऋजिके अभावसे अंकुर जैसे अपने अस्तित्वको नहीं रखता वैसे सुख भी अपना अस्तित्व नहीं रख सकता है. इंद्रियसुखोंके पछि दौडनेवाला मनुष्य उनमें आसक्त होकर हिंसादिक पापकार्य करता है इंद्रियसुखकी प्राप्तिके लिये आरंभ परिग्रह मूल कारण हैं. अतः सुखसे परावृत होनेसे संपर होता आश्वासः २ २२७
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy