SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ लागना। SUBT शरीरमे प्रेम दूर करते हैं. वे निःस्पृह होकर शरीरको खुश करनेसे क्या प्रयोजन सिद्ध होगा. मैं तपश्चरणके द्वारा कर्मको निर्जीर्ण करूंगा ऐमा विचार करके तपश्चरणमें यत्न करते हैं. शाश्चासः मपत्रादलिंगमुपगतः किमु न शुद्धयत्येवत्याशंकायां सम्यापि शद्धिरनेन मेणा भवतीत्याबऐ अववादियलिंगकदा विसयासत्तिं अगृहमाणो य ॥ जिंदणगरहणजुत्तो सुज्झदि उवधि परिहरतो।। ८७ ।। आपवादिकलिंगोऽपि निन्दागर्हापरायणः॥ . जन्तुरच्छादकः शक्तेः संगत्यागी विशुद्ध्यति ॥ ८८ ॥ इत्यचेलम्॥ विजयोदया-अचेलक गर्द। अषवादियालिंगकदो वि अपवादलिंगस्थोऽपि । करोति स्थानार्थवृत्तिरिह एरिगृहीतः । तथा च प्रयोगः एवंच हत्या एवं च स्थित्वेत्यर्थः । सुजयदि शुष्यति छ । कर्ममतापायेन शुलपति । कीरफ सन् यः स्वां सात शार्क । अग्नमाणो अगूहमानः सन् । उपाधि परिग्रह परिहरंतो परित्यजन् योगत्रयेण । निंदणगरहपशुत्तो सकलपरिहत्यागो मुक्केागों मया तु पातकेन बस्नपात्रादिका परिग्रह परीषहभीरुणा गृहीत इत्यतःसंतापो निदा । गह परेपर्व कथनं । ताभ्यां युक्त निद्रागाफियापरिणत। इति यावत् । एषमचेलता याचर्पितगुणा मूलतया गृहीता ॥ यद्येवनाचेलक्यगतस्य शुद्धिस्त पवादलिंगगतः शुद्धयति न वा यदि शुद्धधति तत्केन क्रमेणेति पृच्छन्तं तं प्रत्याह मुलारा-अववादियलिंगगदो अपवादिकलिंगम्यो आयोतिरित्यर्थः । रवि य अपि च । कौपीनादिप्रथवानति शुद्धयति किं पुन:श्वधर इत्यपिचत्यस्त्रार्थः । सगसर्ति निजसामय । निंदन सर्वसंगत्यागो जिनोपझं मुक्तिमार्गः भया पुनः पापेन परीपहभीरणा वलपात्रादिप्रयो गृहीत इत्यतःसताररूपा निंदा । गरक्षण मिदैव गुर्वादिसाक्षिकेत्यर्थः । उबहिं परिधरंतो त्यक्तमशक्यतया परिपृष्टीतेऽपि यखादा निर्गगो भवमित्यर्थः । अपवादलिंग धारण करनेवाले आर्यादिक अर्थात् ऐलकादिक शुद्ध नहीं होते हैं क्या ऐसा प्रश्न होनेपर उनकी भी शुद्धि आगे कहे गये ऋमसे होती है ऐसा आचार्य कहते हैं.
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy