________________
* A
मुलाराधना
२२१
c hadieselo
-
-
यिजयोदया-नय पयं । सव्यसमिवकरणो सम्पगितानि प्रवृत्तानि समितानि, क्रियते रूपायुपयोग पभिरित्ति करणानि रंद्रियाणि, समितानि च तानि करणानि च समिकरणानि, साणि च तानि समितफरणानि च सन्चेसांमन करणानि, सर्यसमिसकरणान्यस्येति सर्वपिनकरणाः। गडपरहिता भाचान्द्रयाणां प्रयुनिः समीचीनाम्यामार: निधनं । रागादिविजयाग गृहीतासंगन्यायधभिवरगावी प्रक्षाचान्यतंत ।
टापासणसयागमणकिरियासु पकगादनमापादादिका स्थानमिया, उत्कटासनादिका आसनफिया, दंडायनशयनादिका शयनकिया । सूर्याभिमुखगमनादिका गमनक्रिया पतासु ! पग्गहिदहरं प्रगट्टीततरं । घरकर्माद चटते । कः? निगिण गदरता। गुप्ति गुर्ति । उचपदो उपगतः प्रतिपन्नः । कृतवसनत्यागस्थ शरीरे निःस्पृहस्य मम किं. शरीरलपणन तपसा निर्जरामेव कतु उन्सहते इति । नासि यतते रति भावः ॥
आचेलक्यातिपत्रो यतिः लमितिपरत्वेनैकापादादिस्थानादिदुर करानुष्टानेध्वतितरामुत्सहते इति पुनराचेलका. माहात्म्य प्रकासयति ॥
मूलारा--सबसभिकरणी सर्वप्यिानिविषयपु सनिनानि रागडेपोवरहितानि कृतानि करणानि दिनगि येन । अथवा सर्वत्र सनिनानि अवनिरूपितरगंग प्रवृत्तत्नि करणानि ईर्यादिकाः क्रिया या ! हा त्यादि स्थानाक्रिया एकपादममणदादिका । भग्नक्रिया हायसन्वापादिका । गमनक्रिया सूर्याभिमुखवजनादिका तासु गिरीश नमतां । गुन्तिं गुप्निं रक्षा रत्नत्रयस्य । पनगहिददरं प्रगृहोत्ततरं सुदृढ़ इत्यर्थः । परकमदि पराकमने चेष्टते । त्यक्तवस्त्रस्य देहेऽपि निर्ममस्य मे कि शरीरतपणेन तपसा मिर्जरामेव कर्तुमुत्सहेऽहमिति यथोक्तस्थानादिदुष्करकायकेशलक्षणे तपसि यतत इति भावः ॥
पुनः अचेलताके महत्ताको आगेकी गाथा दिखाती है -- -
अर्थ-इस अचेलताके प्रभावसेही मुनिराजकी स्पर्शनादि पांचों इंदिया रूपादिक विषयों में समितियुक्त प्रवृत्ति करती हैं. अर्थात् उनके इंद्रियोंकी स्पादि विषयों में रागद्वेपरहित प्रवृत्ति होती है. अचेलता रागादिकाको जीतने के लिये हि मुनियोंने ग्रहण की है अतः चे रागादि विकारीम कैसे प्रवृत्त होंगे ? अचलता धारण करगही वे एक पावसे खडे होना, समपाद रखकर कायोत्सर्ग करना, इत्यादिरूप स्थानक्रिया, उत्कटासनादिकोंको आसन क्रिया कहते हैं. दंडके समान शयन करना, एक पार्श्वसे शयन करना इत्यादिक शयनक्रिया, सूघोभिमुख गमन करना इत्यादिक गमनक्रिया इत्यादिकायोंमें खुब प्रवृत्ति करते है. वस्त्रत्याग करनेवाले व गुसिको पालनवाले मुनि
-
-
comsaeyeTASARA
450
२२१