SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ मूलाराधना आश्वासः २१७ अणादरो विसपहसुक्नेमाविषयजनितेषु शरीरसुखेषु प्रेताकारस्य किं मम धामलोचनाविलोकितेन । तास कलगीतश्रवणेन । ताभिर्जुगुप्सनीयशरीरस्य कावा रतिक्रीडेति भावना चैवानादरः । अथवा शरीरसुस्ने विषयसुखे चाना दरः। विषयसुखध्यतिरेकेण न शरीरसुखें, नाम किचिदिति चेत-शारीरदुःवाभावः तारीख। रियापयसमिधानजनिता प्रीतिर्विषयसुखमिति महाननयोर्मेदः ॥ सध्यस्थ सर्वसिन्देशे। अपवसदा भात्मवशता । स्येच्या भास्ते, गच्छति, शेते वा । इहासनादिकरणे इ मम विनश्यति यस्थिति तदनुरोधछता परतंत्रता नास्ति संयनस्य । परिग्रहविनाशभीरराम्मनोऽयोग्येऽपि उभ्रमादिदोरोपहते प्राणिसंयमधिनाशकारिणि वा आसनस्थानशयनादिक संपादयति । प्रसस्थावग्वाधामावाहता यम्भन्ना यजति । नतो. पपरिहारोऽसंगस्प भयति || परिसह अधियासणा चव पूनागासकर्मनिरार्थना यतिना सोढव्याः पीपहा नियोगन शुदादयो याधाविद्याप दार्विशतिप्रकाराः । तभायं सामान्ययनमाडप पीपहशम्दः प्रकरणाचलाण्यासदनुरुपएपसिनमः । नन नाम्न्यशीतोष्ण शमशकपरपहसहनमिह कथितं भवति । सचेलस्य हि साधरणास्य ने तादशी शीतोपनामा कजनिता पीडा यथा अचेलस्पेति मन्यते ॥ ... . मूलारा--बिम्भासकर नवमसंगा एते कथमन्यस्य किमपि ग्रहीष्यन्ति । न च परोपघातपारि शलादिकमन्त्र प्रच्छन्न संभाव्यते । प्रेताकारे नाममत्कामिन्यो रागमा जन्ति इति जनानां विश्वास करणशीलं । बिसयदेहमा सस विषयेभ्यः स्त्रीकटाक्ष निरीक्षगादियो जातेपु देहस्याल्हादनेषु । कि में प्रेताकारस्य आसां कटाक्षनिरीक्षणेन, कलगीत अवऐन, तन्निदनस्य बातद्वाग्मिश्रमाया, त्या चस्मादिभावनया अन्नदरोऽनासक्तिः । यदि था सौख्येष्वाल्हादनाकार, देह. सौख्ये च दुःखनिवृत्तिरूपे चानादरः प्राप्त्यनाकांक्षा । सव्वत्थ अपवसदा सर्वनिमन्देशे स्वेच्छया आगमाविरोधेनासनायनगमनादिप्रवृत्तिः । परिसहअधिवासणा परीषहाणामाचेलफ्योचिताना . नारन्यशीतोष्णदेशमशकादीनामधिवासना अभ्यासना सहन सबिनापि नाभिभवनमित्यर्थः। . अर्थ-निर्वस्वताही चिश्वास उत्पन्न करनेवाली है इसको कोई हरण करते नहीं, निर्वस्त्र मुनीके पास शस्त्रादिक छिपे हुए नहीं रह सकते हैं. अर्थात् शस्त्रादि परोपयातक वस्तु उनके पास रहती भी नहीं हैं अतः उनके ऊपर लोगोंका विश्वास उत्पन होता है. वनरहित होनेसे विरूप दीखनेवाले मुनिओपर हमारी खिया मोहित नहीं होती है. अतः उनपर वे लोग विश्वास करते हैं, अनादर-परिग्रहका त्याग करनेसे विषयजनित सुखोंसे आदर नष्ट होता है. मैं मेतके समान है अतः २१७
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy