________________
लाराधना
SARAMERARMA
আঘB:
गंथच्चाओ लाघवमप्पडिलिहणं च गदभयत्तं च ॥ संसज्जणपारहारो परिकम्मत्रिवज्जणा चेव ।। ८३ ।। एनिम गया किनातिनः ॥
लोभमोहमदक्रोधाः समस्ताः सन्ति वर्जिताः ॥ ८४ ।। विजयादगा-गंथन्चामो परिग्रहत्यागः । लायन हदयसमागेपितलि व भवति परिग्रहवाम् । कमिदमन्य जागदिभ्यः पालयामि इति दुधेरचित्तखेदविगमालघुता भवति ।
अप्पाइलिह्मण बसनसहितलिंगधारिणो दि वनखंडादिकं शोधनीयं महत् । इतरस्य पिच्छादिमात्र ।
परिकम्मविवज्ञणा चेव याचनसीवनशोषणप्रश्नालनादिरनेको हि व्यापार स्वाध्यायध्यानविनकारी अचेल लस्य तन तथेति परिकर्मविपर्जन। ........ .
गदभयत्र भयरहितता । भयव्याकूलितचित्तस्य न हि रत्नत्रयघटनायामुधोगो भवति । सषसमोथतिर्वसेषु यू कारिक्षाविसम्मूठमजजीवपरिहार विधातुं नाईति । भवेलस्तु तं परिगरतीत्यह-संसजणं परिहारो इति।
परिसामधिषासणा बेव । शीतोपावशमशकाविपरीपहजयो 'युज्यते नमस्य । वसनाच्छादनवतो न शीतादिवाधा येन तत्सहनपरीषड्जयः स्यात् । पूर्वोपासकर्मनिर्जराथै परिपोरव्याः परीषवाः इति वचनाभिराथिभिः परिषोदव्याः परीषहाः॥
एवं सामान्यतो लिंगगुणानभिधायेदानी लिंगविशेषस्याचेलक्यस्थ गुणान्गाथात्रयेणोपविशति ।
मूलारा-संगचाओ परिमइत्यागः शरीरेऽपि निर्ममत्वामित्यर्थः । लाघर्ष कथमिदं चौराविभ्यो रक्षयमिति दुर्द्धररझोपायपिताखेदविगमालधुता, कर्मलधुरवं था। अप्पडिलिइर्ण चर्षिपच्छादिना वादेर्निरीक्षणशोधनाघभावः । गर्भयत्तं चौरादिभ्यबासस्पाभावः । संसजण यूकादिसंमूर्धनं । परियम प्रक्षालनादिसंस्कारः।
अर्थ-ग्रंथत्याग, लाधव, अप्रतिलेखन, गतमयत्व, संसर्परिहार, परिकर्मविवर्जन ऐसे गुण मुनिलिंगमें समाविष्ट हुये हैं.
ग्रंथत्याग-मुनिलिंगधारण करनेसे परिग्रहत्याग होना है. लापव-परिग्रहवान मनुष्यको परिग्रह छातीपर रक्खे हुए पर्वतके समान बहुत कष्टप्रद होता है. परंतु जो परिग्रहरहित है उसको अपने ऊपरसे बडा भारी परिवटका बोझा उतर गवासा मालूम होता है, अतः पुनिलिंगमें लापथगण है यह सिद्ध होता है '*