________________
आश्वासः
मूलाराधना
२१२
दारकं पश्यसीति यथा । यात्रायाः शिवगतेः साधनं रत्नत्रये तस्य चिह्नकरणं भवजकरणं ।
जगपच्यावठिदिकरण जपच्छन्दोऽम्यन खेतमाचेननवव्यसंहतिषचनो 'जगन्नकावस्थं युगपदखिलानंत विषयम्' इत्येवमावी रह प्राणिविशेषवृत्तिः। यथा-'आईतस्त्रिजगबंधान्' इति । प्रत्ययशब्दोऽगेकार्थः । कचियाने वर्तते यथा 'घटस्य प्रत्ययो' घटहानं इति यावत्। तथा कारणवचनोऽपि मिथ्यात्यप्रत्ययोऽमंतः संसार' इति गदिते मिध्या हो तुम इनिभातीयते। अडावदनोऽपि 'अर्य अत्रास्य प्रत्ययः' अखेति गम्पते । इहापिथशावृत्तिः । अगतः श्रद्धेति । ननु धज्ञा माणिधर्मः अचेलतादिकं शरीरधर्मो लिंग तकिमुच्यते 'लिंगं जगत्मत्यय'ति । सकलसंगपरिहारो मागों मुक्तेः इत्यत्र भन्यानां थर्ण जनयति । लिंगमिति जगत्प्रस्यय इत्यभिहित । न चेत्सकलपरिणाहत्यागो मुक्तिलिगं फिमिति नियोगतोऽनुष्धीयते इति ।
आदठिदिकरणं आत्मनः स्वस्थ अस्थिरस्य स्थिरतापावनं । क ? मुक्तिवर्मनि वज़न । किं मम परित्यक्तयसनस्य रागण, रोपेण, मानेन, मायया, लोमेन बा । बसनासराः सर्या लोकेऽलंक्रियाः तथ निरस्त । को मम रावस्था. वसर इति | तथा परिग्रहो निबंधनं कोपस्य । तथा हि-पिया मुतो युध्यत धनार्थितया ममेदं भवति तवेदमिति । तन्कि मनेन स्यजनवैरिणा रिक्थेन, लोभ, आयास, पाप, दुर्गतिं च वईयता इति सकलः परित्यक्तो वसगपुरःसरः परिग्रहो रोपविजितय । हुसंति च मां परे साधयो रोषमुपयातं । केयमवसनता मुमुक्षोः कायमस्य कोपष्टुताशनः ज्ञानजलसेकपरि वृक्षतपोवनपिनाशनबद्धविभ्रमः इति । तथा च माथा धनाथिभिः प्रयुज्यते सा च तिर्थग्गति प्रापयतीति भीन्या मायोम्मू लनार्ययेदमनुष्ठित ।
गिहिमायषिवेगोविय गृहित्यात्पृथग्भावो दर्शितो भवति । मन्यस्य रत्नत्रयभावनाप्रकर्षेण मृतिरुपयुज्यते किममुना लिंगीवकल्पोपादानेनेत्यस्योत्तरमाह
मूलारा-जत्तत्यादि-जत्ता सापचिण्डकरणं । यात्रा-पुत्स्यगरत्नत्रयप्रकषाय देहरिथतिहेनुराहार; शिवगतिर्वा यात्रा तस्याः साधनं गुणातिशयः । तस्य चिहकरणं ज्ञापक, संयमध्वजीभूतं वा लिंगमाचेलक्यादि स्यात् । तथा जगापपयादटिदिकरण जगतो भन्यलोकस्य प्रत्ययो नैमध्यादेव मुक्तिरिति प्रतीतिः श्रद्धेवि यावत् । तथा आत्मनो यत्यात्मनः कषायोदयकशान्मुक्तिमागावलतः स्थितिः सूत्रस्थिरता जगत्प्रयश्चात्मस्थितिश्च तयोः करणं संपादन वल्लिंग भवति । तथा गिहिभावविवेगो गाईरध्यपूथग्भावस्तदुपदर्शकत्वालिंगमपि । तथा घोक्तं । आचळक्यादिलिंगेन हि गृहस्थत्यं त्यक्तं, अनेन मग चेति झाप्यते । लिंगेत्यादि मुमुक्षुणा गृप्रमाणे आचेलक्यालिंगे मोकाश्चत्वारो गुणा: स्पपरोपकारिणो धर्मा भवन्ति इत्यर्थः।
जो भक्तप्रतिझायोग्य है उसको रत्नत्रयभावनाका प्रकर्ष करके मरण करना योग्य है. उत्सगलिंग अथवा अपवादलिंग धारण करके भक्तमत्याख्यान मरण करना चाहिये ऐसा क्यों । इस प्रश्नका उसर
RAS