SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ मूलाराधना आश्वासः २१. मौसर्गिकलिंगस्वरूप निरूपयति-- मलारा-आचेलक पापभाषः । भ्यमित्यर्थः । लाँचो हस्तेन फेशोत्पादनः ।। पास पुत्र व असंस्कार इत्यर्थः । लिंगकप्पो लिंगविधिः ।। पूर्वमें नाममात्रसे कहे हुए उत्सर्गलिंगका स्वरूप कहते हैं हिंदी अर्थ-संपूर्ण वस्त्रोंका त्याग अर्थात् नमता, लोच- हायसे केश उवादना, शरीरपरसे ममत्व दुर करना अर्थात् कायोत्सर्ग करना, तथा परिलिहन-प्रतिलेखन माणिदयाका चिह्न-मयूरपिच्छिका हाथमें धारण करना इस तरह चार प्रकारको औत्सर्गिक लिंग है. अतीताभिर्गाधाभिः पुरुषाणां भक्तमत्याख्यानाभिलाषिणां लिंगविकल्पोऽभिष्टनिधयः । अधुना स्त्रीणां तदर्थिनीनां लिंगमुत्तरया गाथया निरूप्यते इत्थीवि य जं लिंग दिलं उस्सग्गियं व इदरं बा ॥ तं तह होदि हु लिंग परित्तमुधिं करतीए ।। ८१ ।। बिजयोदया-त्थीपि य नियोऽपि । लिंग यालिंग । दिलु दृएं आगमेऽभिहितं । उस्सग्गिय व मोत्सागैकं तपस्विनीनां । वरं वा धाधिकाणां । तं तदेव । तत्य भक्तप्रत्याख्याने। होदि भवति । लिंग तपस्विनीना प्राक्तनम् । इतरासां पुंसामिय योज्यम् । यदि महर्षिका लजावती मिथ्याररिस्वजना च तस्याः प्राक्तनं लिग विधिक्त आवसथे, उत्सलिंग वा सकलपरिमहस्यागरूपं । उत्सर्गलिंग कथं निरूप्यते स्त्रीणामित्यत आह-तं तत् उत्सगे' लिंग । तत्थ स्त्रीण होदि भयति । परिसं असं । उवधि परिग्रहं । करतीए कुर्वत्याः। अधुना भक्तप्रत्याख्यानार्थिनीनां श्री लिंग निर्दिशति ।। मूलारा-इच्छीए विखिया अपि । उसग्गिय दिढ़ आगमेऽभिहितं ॥ परित्तमयहिं करतीए परिग्रहमपं कुईत्या इति योज्यं । औत्सर्गिक तपस्विनीनां साटकमात्रपरिग्रहेऽपि तत्र ममत्वपरित्यागादुपधारतो नैमध्यव्यवहरणा नुसरणात् । इयर अपयादिकं विकाणां तयाविषममत्वपरित्यागामायादुपचारतोऽपि नैर्मन्ध्यन्यषहासनषतारात् ।। तच्छ तत्र भक्तप्रत्याख्याने सन्न्यासकाले इत्यर्थः । लिंग तपस्विनीनामयोग्यस्थाने प्राक्तनं । इतरासा पुंसामिषेति योज्यम् । इदमन तात्पर्ये--तपस्विनी मृत्युकाले योग्ये स्थाने बसमात्रमपि त्यजति । अन्या तु यदि योग्यं स्थान लभते । यदि च मोर भवति । परिसं अहम निर्दिशति ॥ ॥ परित्तमुवहिं करती. त्यष्यबहरणा 491celeme
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy