SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ आधास: बलाराधना २०९ अपवादलिंगस्थान प्रशस्तलिंगानां सर्वषामेव किमीत्सर्गलिंगतेत्यस्यामारेकायां आह आवसधे वा अप्पाउग्गे जो वा महडिओ हिरिमं ॥ मिच्छमणे सजणे वा तस्स होज्ज अववादियं लिंग ॥ ७९ ॥ समृद्धस्य सलजस्य योग्य स्थानमबिंदतः।। मिथ्याप्रचुरझातेरनौत्सर्गिकमिष्यते ॥ ८१ ।। विजयोदया-आवसधे षा निवासस्थाने । अप्पाउंग्गे अप्रायोग्ये अविषिक्ते । मएरादिकलिंग यदिति शेषः । जो वा महाहिगो महर्द्धिकः। हिरिमं हीमान् लजावान् । तस्यापि छोज अपवादिकं लिगं । मिच्छे वा मिथ्यारौ । सजणे स्वजनी धुवों । होज्ज भवेत् । अपवादिकलिग सचेललिगं ॥ इदानीमपादिकलिंगस्थान प्रशस्तलिंगानामपि येषामौत्सर्गिकं लिंग न स्यात्तानाह मूलार:- आपसधे निवासस्थाले । पासो जनसंकुल यायोग्ये । महविगो महर्डिकः । हिरिमं हीमान् लज्जाबाम् । मिच्छे मिथ्यादृष्टौ ॥ जिनके पुरुषलिंगमें दोष नहीं है ऐसे अपवादालिंगस्थित सभी लोक औत्सर्गिकलिंगधारी हो सकते हैं क्या ? इस प्रश्नका उत्तर हिंदी अर्थ --जो श्रीमान्, लज्जावान् है तथा जिसके बंधुगण मिथ्यात्वयुक्त है ऐसे व्यक्ति एकान्त रहित वसतिकामें सबसही रहना चाहिये, पूर्वनिर्मियोत्सगालिंगस्वरूपनिरूपणार्थोत्तरगाथा-- अचेलक लोचो बोसट्टसरीरदा य पडिलिणं ॥ एसो हु लिंगकप्पो चदुविहो होदि उस्सग्गे ।। ८० ॥ औत्सर्गिकमचलत्वं लोचो व्युत्सृष्टदेहसा॥ प्रतिलेखनमित्येव लिंगमुक्तं चतुर्विधम् ॥ ८२ ।। विजयोत्या-अबेलकमिति । अञ्चलकं अचेलता । लोचो केशोत्पाटनं इस्तेन । योसट्टसरीरदा य व्युत्स्टशरी. रता च । पडिलहणं प्रतिलेखनं । एसो दु एषः । लिंगकप्पो लिंगविकपः । चडविहो चतुर्विधः भवति । उस्सम्गे औत्सर्गिकसंहिते लिंगे।
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy