SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ अध्याय मूलाराधना कुर्वद्भिर्गणधरैः मो. अरहताणमित्यादिना कथं पञ्चाना नमस्कारः कृतः ? तेन सूत्रविरोधिनी व्याख्या अनेनापि च सूत्रेण विरुध्यते। यदित्ता अरहते' इति अईतामुपादानात् । तेऽपि लिशा इति चेम् पृथगुपादानानर्धक्यं । अथैकदेशामदास्त इति पृथगुपात्ताः. आचार्यादयोऽपिकि नोपासानेपामध्येकदेशसिद्धतास्ति । एक शासिता अईतामप्याराधकन्ये सत्युपपदाने खव्याख्यानविरोधमाधत्त इति ॥ 'सिद्धे' सिद्धान्' जगप्पसिझे' जगति प्रसिद्धान् 'यदुटियधाराधणा फलं' चतुर्विधाराधनाफलं गत्ते प्राप्तान , वदिस्ता' बंदिया अरहते' अईतः 'बोच्छ' वक्ष्यामि . आराधणं - आराधना 'कमसो'कमशः॥ सिद्धशब्दस्य चत्वारोऽर्थाः नामस्थापनाव्यभावा इति । तत्र नामासद्धः क्षायिकं सम्यकावं, मानं दर्शन, घीर्य, सूक्ष्मता, अतिशयवतीमवगाहनां, सकस्बाधारहितता बानपेक्ष्य सिद्धशब्दप्रवृत्तेनिमित्तं कस्सिंचित्प्रवृत्तः -सिद्धशम्दः। ननु स्वरूपनिष्पत्तिः सिशनस्य प्रवृत्तेनिमित्तं न सम्यक्त्वादय इति चेत् सत्यं, व्यावर्णितयत्किचिन्यूनात्मरूप, निम्पत्सिनिमिसत एम्यत पयः। पूर्वभावप्राप्तिनयापेक्षया चरमशरीरानुमविष्टो य आत्माः क्षीरानुनविष्टोदकमिव संस्थानवसामुपगतः, शरीरापायेऽपि तमामानं..चरमशरीरात् किचिम्न्यूनात्मप्रदेशसमयस्थानं साधारोप्य तदेवेदमिति स्थापिता' भूर्तिः । स्थापनासिंहः । सिद्धस्वरूपप्रकाशनपरिणामपरिणतिसामाभ्यासित . आत्मा आगमदम्यासिकः । नोभागमद्रष्यसिसूखेधा सायकंशरीरमाषितस्यतिरिक्तभेदात् । हायकशरीरसि सिरप्राभृतमस्थ शरीरं भूतं भवत् भावि था । भविष्यस्सिदत्वपर्यायो जीपो भाबिसिङ्गः । तद्यसिरितमसंभषि,कर्मनोकर्मणोः सिध्दत्वस्य कारणस्वाभाषालासिद्धप्राभूतगदितरषरूपसिलमानमागमभावसिद्धः क्षायिकशानदर्शनोपयुक्तः परिमाताव्याबाधस्वरूपनिविएपशिखरस्थो नोआगमभावसिद्धः । स रह गृहाते । मनु सामान्य समस्यान्तरण प्रकरण विशेषणे पाभिमितार्थवृत्तिता दुरषगमा अत पव विशेषणमुपातं चतुर्विधाराधनाफल प्राप्तानिति । सम्यकत्र्य केबलकानदर्शने सकलकर्मविनिमुक्ततेति चतुर्विध, चतुर्विधाया आराधनायाः फलं साध्य तत्प्राप्तिरात्मनः सम्यग्दर्शनादिरूपेण समस्थानं । ततोयमर्थः- फलं पसे 'त्यस्य क्षायिकसम्यक्त्वकेषलझानवर्शमनिरपशेपकर्मविनिर्मुक्ततारूपेणा-य. स्थितामिति । जगति आसत्रमध्यजीवलोके समीचीनशुतज्ञामलोचने प्रसिध्दान् प्रतीतान विदितान । 'अरहते' इत्यत्र न शब्दमम्तरेणापि समुश्चयार्था गतिः। पृथिव्य लेजोवायुराकाशं कालो विगारमा मन इति व्याणीत्येवं यथा निहतमोहनीय तयारत शानदर्शनाघर पात् अतिशयितपूजामाज प्रत्ययमर्थोऽनेन 'अरहते इत्यनेनोक्तः । अनुगतार्थत्यादभिति संज्ञाया:यथा सर्वनामशब्दोऽङ्गीकृत शब्दार्थसंशाभावमुपयाति। अथवा 'जगप्पसिध्दे प्रति भहनां विशपणं, यतः पश्वकल्याणस्थानेषु विएपनयेणाधिगता महात्मानः, नैयमितरे सिद्धाः । सर्यस्यैव हि वस्तुनः कथंचिःमतीतत्वे सति अप्रतीतस्य कस्यचिदभवात् प्रसिधग्रहणमुपात्तप्रकर्षमिति गभ्यते । यथाऽभिरूपाय कन्या देयेति । तेनायमों जगति प्रसिध्दतमानिति । अहंतामेव प्रतीततरत्वमुक्तेन क्रमेण । अनधिगलप्रयोजनः थोता न यनते श्रवणेऽध्ययने बा । परोपकारसंपादनाय चेदं प्रस्तूयते मया, नतः प्रयोजन प्रकरयाभारयार 'घोर आराहण' मिति। एतेनाराधनास्वरूपायगमन प्रयोजन शानचवपाद वतीन्यावेदितम् । E ARTStaline
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy