________________
राधना
आथासः
भक्तपत्याल्यानाईस्य तरप्रत्याख्यानपरिफरभूतलिंगनिरूपणं उत्तराभिर्गाथामिः फियते--
उस्सग्गियलिंगकदस्स लिंगमुस्सग्गिय तयं चेव ॥ अववादियलिंगस्स वि पसत्थमुवसग्गियं लिंगं ॥ ७७ ।। तवीत्सर्गिकलिंगानां लिंगमौत्सर्गिकं परं ॥
अनौत्सर्गिकलिंगानामपीदं वय॑ते जिनः ॥ ७९ ॥ विजयोदया-उस्सम्गिवालिंगफदस्स उत्कर्षेण सर्जन न्यागः सकलपारप्रहस्य उत्सर्गः । उत्सर्गे त्यांग सकल अंधपरित्यागे भवं लिंग भोस्लार्गक । किं करोति झियासामान्यवचमोऽत्र एज्यों ग्राहः । तेनापमर्थः पौत्सर्मिकलिंग. स्थितस्य भक्तमत्थाण्यानाभिलापवतः । तं चेय उस्सगिगग लिंग तदेव प्राह गृहीतं लिंग औरसार्सेकम् । अचवादियालिंगरस वि यतीनामपचादकारणत्वात् परिग्रहोऽपवायः, अपवादो यस्य विद्यते रत्यावादिकं परिप्रहसहितं लिंग अस्येन्यपचालित लिंग भवति । चाफ्यशेष कृत्वा एवं पदसंबंधः कार्यः । जइ पसग जर चांद प्रशस्त शभिनं लिंग मेहनं भवति । चर्मरहितत्व, अतिदीर्घत्वं, स्थूलत्वं, असकदुत्थानशीलतेत्येवमादिदोषरहितं यदि भवत् । पुंस्त्वलिंगता रह ग्रहीदेति वीजयोरपि लिंगशब्देन ग्रहणं । अतिलबमानतादिदोषरहितता । प्रशस्ततापि तयोगृहीता ॥
अथ गाथाद्वाविंशत्या भक्तप्रत्याख्यानाईस्य तत्परिकर भून लिंग व्याधष्टे ।
मलागा. उम्यग्गियाँ टाकवस्ग उत्कर्षण गर्जन मत्सर्ग: रिग्रहत्यागः । नत्र भत्र मौत्सर्गिक तब ततिर्ग + न कृतः स्थित: तस्य बरोभक्तं त्यतुमिच्छोः । तथं घेव तदेव प्रारगृहीतभेय भवेत् । अववादियलिंगरस । यतीनां अपवादहनुत्वादपवादः परिपहः सोऽस्यास्तीत्यपधादिकं लिंग यस्य सोऽपवादिकालगः सथचिह्न आर्यादिस्तस्यापि भतं त्यक्तीमच्छोरौगिकमेव लिंग वर्णितम । यदि निश्चमत्वातिदीयत्वस्थूलत्वासकृदुत्यानशीलत्वादिदोषरहित, वृषणा चातिलबमानतादिदोपवर्जितौ स्याताम् ||
हिंदी अर्थ-उत्सर्ग-संपूर्ण परिग्रहोंका त्याग करना यह उत्सर्ग है, अर्थात संपूर्ण परिग्रहोंका त्याग जब होता है उस समय जो चिन्द मुनि धारण करते हैं उसको औत्सर्गिक लिंग कहते हैं. अभिप्राय यह है कि, जिस मुनीने संपूर्ण परिग्रह छोड़कर पूर्ण नम्रता धारण की है उसके लिंगको नग्नताको औत्सर्गिक लिंग कहते हैं, जब वह भक्तमत्याख्यान धारण करता है तब भी उसका नपठा ही लिंग रहेगा,
मतीको परिग्रह अपवादका कारण होता है अतः परिग्रहसहित लिंगको अपवादिकलिंग कहते हैं.
२०७