SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ मूलाराधना आयाम मूलारा-दुबलं सूक्ष्मनिरीशमं । दुम्बलं झाय्दशव मशक्ति विकलं । विहरि गंतुमार्ग, या।। हिंदी अर्थ - जिसकी आंखे कमशक्तिकी हो जानेसे सूक्ष्म वस्तु देखनेमें असमर्थ हो गयी हैं, जिसके । कानोंका शब्द सुननेका सामर्थ्य नष्ट हो गया है. वथा जिसके पायोंकी चलनेकी शक्ति नष्ट होगई हो यह मुनि भी भक्तप्रत्याग्न्धानके लिये योग्य है, --பயாங்காயமபடியான் -- अपणम्मि चावि पदारिसंमि आगाढकारणे जादे ।। अरिहो भत्तपइण्णाए होदि विरदो अविरदो वा ॥ ७४ ॥ तुर्वारं कारणं यस्य जायतेऽन्यदपीदृशम् ॥ भक्तत्यागमृतयोग्यः संयतोऽसंयापि सः ।। ७६ ॥ विजयोदया-अण्णमि चाथि अन्यस्मिन्नपि उक्तावस्मात् । भागाढकारणे आगाढे कारणे जावे जाते । एदारिसम्मि उक्तकारणसहशे । भत्तपदिण्णाए अरिहो छोदि विरदो अविरदो चा इति पवघटना । प्रत्याख्यामस्याहाँ भवति घिरतः अधिरसो वा ॥ मूलारा-घिरदो यतिः । अविरदो श्राचकः । हिंदी अर्थ ---उपर कहे हुए कारणोंसे अन्य भी तत्सदृश कारण यदि तीयतया उपस्थित हुए हो ऐसे समयमें मुनि अथवा गृहस्थ प्रत्याख्यानके योग्य समझे जाते हैं. अनहसूचनायोत्तरगाथा--- उस्सरइ जस्स चिरमवि सुहेण सामण्णमाणदिचारं वा ।। णिज्जाक्या य सुलहा दुभिक्खभयं च जदि त्थि ।। ७५ ।। प्रवर्तते मुग्वं यस्य श्रामण्यमपदृषणम् ।। दुर्भिक्षानभयं योग्या दुरापा न च सूरयः ।। ७७ ।। विजयोदया--उस्सरदि तितरां प्रवर्तते । जस्स यस्य । चिरमवि चिरकालमपि । कि सामण्णं चारित्रं । मुहण अक्लेशेन । अणविचार वा । निरतिचारं । चारिचविनाशभयादयं अतीतषु कारणेषु सत्सु प्रत्याख्यामायोयोगं करोति । २.४
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy