________________
मूलाराधना
आश्वासः
२०२
12948SARAN
अनुकूलहीतो वा वैरिभिर्वृत्तहारिभिः॥
योऽव्यां पतितो घोरे दुर्भिक्षे च दुरुत्तरे ।। ७४॥ विजयोदया-अणुलोमा वा अनुकुला बा शषयः । चारित्तविणासगा चारित्रं पापकियानिवृत्तिः तस्य विनानाकाः । बंधा हे स्नेहान्मिध्यान्वशेषात् स्वरायणलोभाहा यस्य चारित्रं विनाशयित्तु उद्यताः अनुलोमत्ये शत्रुत्वविरोघिपातिकल्ये समपस्थिता हि भवन्ति शत्रबस्तरिकमुच्यते अणुलोमा या सत्तू इनि ? प्रियवचनभाषणादनुलोमता अहिते उसंयमे प्रवर्तनाद्धितस्य संयमधनस्य विनाशनात शत्रवो भवन्ति । अथवा अनुलोमा बधवः सत्तू या शत्रवश्वेति समुकचयः या शब्दसमुच्चयार्थत्वान् । देविगमाणुसतेरिक्खगा उचसम्मा अस्स इति वचनात् मनुकुलशनुकतोऽप्युपसर्पः संगृहीतः एव किमर्थ पुनरुकयते 'अणुलोमा या' इति पुनरुक्तता । तत्र हि सूत्रे मनुष्योएलगों नाम धमताडनविलंबनादिकः शरीरोपद्रवः परकृतो गृहीतः । इह तु जिम्होत्पाटनाविकं कुर्मो यदि श्रामण्यं न त्यजसीति खलीकरणं वक्तुमिष्टम् ।
दुम्भिवखे या दुर्भिक्षे घा । मागावे दुरुत्तरे महति अशनिपासमिव सर्वजनगोचरे । भर्हति प्रत्याक्यातुं ।
बडपीए अटण्यां महत्या ग्यालमृगाकुलायां मागोपदेशिजनरहितायां दिक्दा पापाणकटकबहुलतया दुचारापां । विप्पणडो वा विप्रनष्ठो या अहतीति संबंधः ॥
मूलारा-अणुलोमा बांधषादयः । स्नेहान्मिध्यावदोषात्स्वपोषणलोभादा यस्य चारित्रं विनाशयितुमुथताः स्युः। अनुलोमल चैषां प्रियभाषणमात्राच्छत्रुत्वं च संयमधनविनाशनाइसंयमविषप्रवर्तनाथ ॥ अथवा शत्रवोऽत्र जिव्होत्पाटना दिकं तव कुर्मों यदि म यतित्वं त्यजास इति सप्लीकारिणो वैरिणः । तेऽपि यस्य चारिवातका इति माझं।
पूर्वसूत्रे मनुष्योपसर्गस्तु बंधनाउंदनताढनादिरुपातः । आगाढे दुरुत्तरे । विपण्णछो मार्गविमूढमनाः ।
हिंदी अर्थ-अनुकूल शत्रु जिसके चारित्रका नाश करनेके लिये उद्युक्त हुए दो वह मुनि अपने पाप क्रियाओंका त्यागरूपी चारित्रके रक्षणार्थ भक्तप्रत्याख्यानमरण करने के लिये योग्य माना गया है. अभिप्राय यह है कि, बंधुगण स्नेहवश होकर अथवा मिथ्यात्य दोषसे किंवा यह स्वपोपण करेगा इत्यादि लोभसे प्रेरित होकर जिसके नारित्रका नाश करनेके लिये उद्यमी हो जाते है वह मुनि समाधिमरण धारणाकेलिए योग्य है. उपद्रव करनेवाले बंधु शत्रु क्यों माने जाते हैं यह ऊपर दिखाया है. ये प्रिय मापण करते हैं अतः उनको बंधु अर्थान् अनुलोम कह सकते है परंतु अकल्याणकारक असंयममें वे जीवको प्रवृत्त करते हैं और हितकारक संयमधन का नाश करते हैं अतः
२०२
वे शत्रु है.