SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ मूलारामना) শাস্বাৰঃ श्रमणः तस्य भाषः श्रामण्यं श्रमशम्दस्य पुंसि प्रवृसिनिमित्तं तपःक्रिया श्रामण्यं, नेन योगः सर्वधः साध्यसाधनलक्षणस्तस्य हानि विनाशं करोति या सा जरा यस्य सोईति भक्तमत्याख्यान विधार्नु । जरापसारितशरीरयलः शरीरबलसाश्येषु...कायक्लेशेषु न वर्तितुमुत्सहते । अथवा समणो समानमणो समणस्स भाषो सामण्णं कचिवपननुगतरागद्वेषता समता सामण्णशब्देनोच्यते । वस्तुयाथात्म्यावहितचेतस्तया योग: संधो ध्यानयोग इति यावत् । बस्तुयाथारभ्यावयोधो निश्चलो यस ग्यानमिष्यते । जरापरिप्लुतयोधस्य ध्यानं विनश्यति । नतो ध्यानयोगविनाशकारिणी जरा यस्य सोई नि भक्तं स्यक्तम । अधना सामण्ण समता. युज्यतेऽनेन मिर्जपर्थिन प्रति योगः, सपस! योगशध्यस्तपसि कायक्लेशाम्ये रूः सोऽप गृहीतः । 'भादावणादिजो. गधारिणो अणागारा' इत्युक्तेः आतापनादितपोधारिणः इति प्रतीयते ॥ वंदे अस्परथरत्यायोगशब्दस्य पूर्वनिपातमसंग इति चेत् न अभ्यहि तन्वान्समनायाः सामग त्या पूर्वनिपात इति मन्यते, पूर्वजोऽभ्यर्हितमिति पचनात् । न हि समताशून्यात्तपसो विपुला निर्जग भवति । ततस्तपसो निर्जराहेतुता परपशेति प्रधान समता। उपसग्गा वा उपद्रया या 'देवियमाणुसतेरिकिग्वगा'चैमरम्तियुग्मिभ प्रचनिनाम्य मोति भक्तंपयाण्यानं रति संबंधः । चतुर्मिलातामर्गमा विविध पदेनाः कति ? शत्रोच्यते-अपनगी ना नि या शायः समुया!:मा • देघियमाणुसतेरिफिग्वगा वा इति संयधनीयमनाचेतनोपसर्गस मुभायः विगत । अधुना गाथापक्रेनाई लक्षणमा भूलारा-बादीन म्याधियो । दुगना महत्ता का संयमपच यापन कि । पधादिका निन यो यः । सामपणजोग भाम्यदि तपस्यनीति भमणस्तस्य भाव: आमायं सपा नन या माध्यमाचा मावला: मधः । अथवा सामान्येन कायदयानुगतरागद्वेषतया योगो ध्यानं । अथवा साग समना जोग आतापनादि ती । लयसग्गा या एप या शब्दोऽनुक्तसमुच्चय तेन अचेतनकृताश्चेति लभ्यते ॥ हिंदी अर्थ-जिसको संयमसमुदायका नाश करनेवाला और महाप्रयत्नये चिकित्सा करने योग्य रोग हुआ है वह मुनि भक्तप्रत्याख्यानमरणके योग्य है, अर्थात् जिस रोगको दूर करने के लिये संयमको छोडना पडेगा और महाक्लशसे भी जिसके नाशकी संभावना नहीं है ऐसे रोगसे पीडित होनेपर मुनिवर्य भक्तप्रत्याख्यानके लिय योग्य माने जाते है. पापीओंके रूप, बल, वय वगेरे गुणांका नाश वृद्धावस्था आनसे होता है. यह वृद्धावस्था जब अतिगाय बढती है तब मुनि तपाकिया करने में असमर्थ हो जाने है. एगी परिस्थिनीमें वे भक्तप्रतिज्ञामरणक लिये योग्य समझे गये हैं, वृद्धावस्था प्राप्त होनेसे शरीरकी ताकत नष्ट होती है. कायहेश तप शरीरमें बल
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy