SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ आश्वासः मूलाराधना १९.४ FATABAZAMAA विजयोत्या-अरिहे अहः योग्यः । सविचारभक्तमत्याख्यानस्यायं योग्यो नेति प्रथमोऽधिकारः। कर्तृव्यापारा लिंगादयः कर्तपुरमग भयंतीति मागेव लिंगशिक्षादिभ्यो योग्य कर्तनिदेशः सूत्रे रुतः अरिह इति । शिक्षाविपिनाया भक्तप्रन्या यानक्रियांमभृताया योग्यपरिकरमादर्शयितुं लिंगोपादानं कृतम् । हतपरिकरो हि कता क्रियालाधनायोद्योग कगति लोके । मथा हि घटादिकरण प्रवर्तमाना रदवकक्षाः कुलारा दृश्यते । ज्ञानमंतरण न चिनयादयः कने शक्यन्त इति तेभ्यः प्राइ निदेशमति शिक्षा | यथावसमितरक्रममादर्शयिष्यामः । लिंगशनश्चिवाची। नाहि वक्ष्यति । ' चिहं करण' इति । सिक्खा शिक्षा श्रुतस्य अध्ययन मिह शिक्षाशदेवोच्यते । तथा च वक्ष्यति । जिण. चयण कस्तुसहरं अहो ये रकीय पदिदध्यमिति'। विनयः मर्यादा तथा हि-शानादिभावनाव्यवस्था हि सानादिविनयतया पश्यते । समेकीभाष वर्तते तथा व प्रयोग: संगतं घृतमित्यर्थ एकीभूतं तैलं एकीभूतं घृतमित्यर्थः । समाधान मनसः एकाग्रताकरण शुभोपयोग शुद्ध बा । अनियतक्षेत्रायासः अनियतविहारः। तावः परिणामः इति पचनात्तस्य जीपादेव्यस्य क्रोधादिना नर्शनादिना वा भवन परिणाम रति यद्यपि सामान्येनोक्तं तथापि यतेः स्वेन कर्तब्यस्य कार्यस्यानोचनमिह परिणाम इति गृहीतम् । उपाधिः परिग्रहः तस्य महणा रयागः।सिदीय श्रिप्तिः निधेमिः सोपानमिति यायत्। भाषनाभ्यासः तत्र असकृयवृत्तिः ॥ तत्सूत्रोदेशार्थ गाथाचतुष्टयमाचष्टे मूलारा अरिहे अहः । सीब चारभक्तपस्याख्यानस्य योग्यः । लिंगादियापासमा योग्य कनीरं विना असंभवादम्य तापूर्वमुपन्यामः 1 लिंगे लेग चिन्ह । शिनादिक्रियाशेपाणां कर्तुः परिकर भूतत्वादस्य तेभ्यः प्राग्निर्देशः । शिक्षा श्रुताध्ययन : ज्ञानं बिना विनयादीनां कर्तुमशक्यत्वान् । तरः पूर्वमुपन्याम: शिक्षायाः । यथावसरं चान्येषां में दर्शायप्यामः । विगय त्रिमयः मर्यादा, ज्ञानादिभावनाव्यवस्था हि ज्ञानामिवियतया वक्ष्यने । उपास्तिवा बिनयः । ममाही समाधान मनस एकापना करणं शुभ उपचोगे .देवा । अगिय द बिहागे अनियतवायामः । परिणामो स्वकार्यपयो लोचन । पिजा परिहत्यामः । सिदि श्रिति: शुभ परिणागण्यानणं । भाषणा अभ्यागः। कनाइसक्लश परिमानानां । इन सूत्रों का आचार्य चार गाथाओंसे वर्णन करते हैं. हिंदी अर्थ- अरिह-अह, लिंग, शिक्षा, विनय, समाधि, अनियनविहार, परिणाम, उवाधिजहणा-उपधित्याग, श्रिति और भावना ऐसे दस सूत्रों के नाम इस गाथामें कहे हैं. इन सूत्रोंका संक्षेपमे विवरण इस प्रकार है. .
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy