________________
मूलाराधना
माश्च
तयोः कस्य भक्तप्रत्याख्याना अनेन गारमेण निरूपणेत्याशंकाय आह
सविचारभत्तपच्चक्खाणस्तिणमो उवकमो होइ॥ तत्थ य सुत्तपदाई चत्तालं होंति णेयाई ।। ६६ ॥ भक्तत्यागं सवीचारं मृत्यु तत्र विवक्षुणा ।।
चत्वारिंशद्विबोध्यानि सूत्राणीमानि धीमता ॥ ७१ ।। विजयोदया सविचारभत्तपश्चग्वाणस्स इति सविचारभक्तप्रत्याख्यानस्य । इणमो अयं । उवक्कमो व्याख्यानमारंभः। होदि भवति । तत्थ य तत्र च भक्त प्रत्याख्याने । सुत्नपदार्थ सूत्रपदानि । मन थे, सूचयनीति वा मुत्र । मचाणि च नानि पदानि च मत्रपदानि । चत्तानं चत्वारिंशत् । होति भवन्ति । णयाई भानस्यानि । व इदानीं सबिचारस्य भक्तप्रत्याख्यानम्य व्याख्यारंभसूचनपूर्वकं अईदादिभेदसूयतां निर्दिशति ।
मूलारा--इणमो अयं । उवफमो व्याख्यानमारंभः । तत्थ य तत्र सविचारभक्तप्रत्याख्याने । सुप्तपदाई सूत्राणि च तानि पदानि च न वाक्यानि । चत्तालं चत्वारिंशत् ।
हिंदी अर्थ--अब यहां आचार्य सविनारभक्तप्रत्याख्यानमरणका स्पष्टीकरण करनेके लिये प्रारंभ करते हैं. इम मरणके वर्णन करन चालिस सूत्र जानने लायक हैं. जो अथको उत्पन्न करते हैं अर्थात प्रकत विषयकी सुनना करते हैं ऐस वाक्योंको मुत्र कहते हैं, ऐसे सूत्र इस मरणका विवेचन करनेवाले चालीस है. तानि स्त्रपदानि गाथाचतुष्यनिषद्धानि
अरिहे लिंगे सिक्वा बिणय समाधी य अणियदविहारे ॥
परिणामोवधिजहणा सिदी य तह भावणाओ य ।। ६७ ॥ प्रस्तावना, अहे. लिंग, शिक्षा, विनय, समाधि, अनियतविहार, परिणाम, उपधित्याग, भिति, भावना, सल्लेरखना, दिक, क्षमण, अनुशिष्टि, परगणचर्या, मार्गणा, सुस्थित, उपसर्पण, निरूपण, प्रमिलेग्व, पृच्छा, एकसंग्रह, आलोचना, गुणदोष, शय्या, संस्तर, निर्यापफ, प्रकाशन, हानि, प्रत्याख्यान, श्वामण, अपणा, अनुशिष्टि, सारणा, कवच, समता, ध्यान, लेश्या, फल, आराधकत्यागलक्षणानि चत्वारिंशत्सूत्राणि ।। ७२।।