________________
मूलाराधना
ফ্লাশ্বার
१५२
कतिविकल्एं भक्तप्रत्यास्थानमित्यारेकायामाह
दुविहं तु भत्तपच्चक्खाणंः सविचारमघ, अविन्यारं॥ सविचारमणागाहे मरणे सपरचमस्स हवे ॥ ६५ ॥ सवीचारमवीचारं भक्तत्याग द्विधा विदुः॥
शक्यचिरायुषामाद्यस्तत्रान्योऽन्यस्य कथ्यते ॥ ७० ॥ चिजयोदया-दुविधं तु भत्तारुचक्खाणं द्विविधमेध भक्तमत्याख्यान । सषिचारमध धविचार इति । विचारणं नानागमनं विचारः। विचारेण घर्तते इति सविचारं । पतदुक्तं भवति । पक्ष्यमाणाईलिंगादिषिकल्पेन सहितं भक्तमत्याल्यानं ति । अविचार पक्ष्यमाणाविनानाप्रकाररहितं । भवतु विविधं । सचिवारमतरत्याख्यानं कस्य भवति इत्यस्यो सरं । सपिचार भक्तमत्याल्यानं अणागा सहसा अनुपस्थिते मरणे चिरकालभाविनि मरणे इति यावत् । सपरकमस्स सहपराकमेण वर्तते रति सपराक्रमस्तस्य भये मषत् । पराकमः उत्साहः पतेनेच सहसोपस्थिते मरपो पराक्रमरहितस्थ अबिचारभक्तप्रत्याख्यानं भवतीति लभ्यते यतो विचारभक्तप्रत्याख्यानं अस्य अस्मिन्काले इति सूखे नोक्तं ॥
कतिविकल्प भक्कपत्याख्यान स्यादित्यवाह
मूलारा-सविचार अत्याविभेदसहितं । विधिपूर्वकपरगणगमनलागेन विगारेण सह वर्तमानत्वात् । अविचारं परगणसंक्रमणलअगाबिचाररहित । तयारी कम्य स्यात् इत्यत्राह-अगागाढे चिरकालमापनि । सरकार बलयुक्तस्य । एलेनैव सहसोपस्थिते मरण बलही स्व अरिवार भवेदिति लभ्यते इति तथा सूत्र नोक्कम ।।
भक्तप्रत्याख्यानक भेदोका वर्णन आचार्य करते हैं,
हिंदी अर्थ -भक्तप्रत्याख्यान भरपाक मविचारभक्तप्रत्याख्यान और अविचारभक्त प्रत्यारख्यान ऐसे दो भेद कहे हैं. उसमेंसे जो गृहस्थ अथवा मुनि उल्लाह बलयुक्त है और जिसका मरणकाल सहसा उपस्थित हुवा नहीं है. अर्थात् जिसको दीर्घ कालके अनंतर मरण प्राप्त होगा ऐसे साधुके मरणको सचिचारभक्तप्रत्याख्यान मरण कहते हैं. जिसको सामर्थ्य नहीं है और मरणकाल एकदम उपस्थित हुवा है ऐसे पराक्रमरहित साधुके मरणको अविचारभक्तप्रत्याख्यान मरण कहते हैं. नाना प्रकारसे चारित्र पालना, चारित्रमें बिहार करना रिचार है, इस विचारके अर्ह, लिंग वगैरे चालिस प्रकार हैं उनका विवेचन ग्रंथकार आगे करेंगही.
१९२