________________
आचासः
मूलाराधना
SPOTTE
BHARATARA
पुर्व ता वण्णास भत्तपइण्णं पसत्थमरणेसु । उस्सणं सा चेव हु सेसाणं वण्णणा पच्छा ।। ६६ ।। भक्तत्यागः प्रशस्तेषु मध्ये मृत्युषु वपर्यते ॥
आवावयभवत्वेन शेषवर्णनमग्रतः ।। ३९ ॥ विजयोदया-पुवं पूर्व प्रथमं तावत् । वाणसिं वर्णयिष्यामि । भतपापा मक्तप्रत्याख्यानम् । पसस्थमरणेसु प्रशस्तमरपणेषु व्याख्येयेषु निर्धारपालक्षणा चेर्य सप्तमी यथा-कृष्णा गोषु संपन्नक्षीरतमति समुदायादेकदेशस्य पृथकरणं निर्धारणं । प्रशस्तमरणसमुदायात् अवययिकात् भक्तप्रत्याख्यान पृथग्यचस्थाध्यते । पूर्वक्ष्यास्येयत्वेन पतत्कालप्रयोग्यत्येन गुणेनेति मन्यते । उस्सपण नितरां बाटुल्येन यावदित्यर्थः । मरणं सा वैष भक्तमत्त्यास्थानमृतिरेष । साध्याहारयात्सर्यस्त्रपदानां । पदहि काले इति वाफ्यशषः कार्यः ।
सहननविशेषसमन्विताना इतरमरणद्वयं । म ब संहननविशेष धनयमनाराचावयः अद्यत्वेऽमुश्मि क्षेत्रे सति गणानां । संसाणं शेषयोः प्रायोपगमनस्य रंगिनीमरणस्य च । वण्णणा कथने। ' पच्छा' इति शेषः।
यदि ते वर्तयितुं इदानींतनामामसामर्थ्य किं तदुपदेशेनेति चेत् तत्स्वरूपपरिज्ञानात्सम्परहानं । तच मुमु. धूणामुपयोग्यवेति ।
द्वितीय आश्वासः । हित्वा बालमूत्तित्रयं क्षतपुनर्जन्मानमिच्छन्मृतिम् ।। पांडित्येन पर समधुरपि तन्मृत्यों कलियलेशतः ॥ मध्येऽपि प्रतिघद्धशक्तिमयधार्यात्मानमत्राय यां
धन्यो विदप्ति वर्णयिष्यत इयं भक्तप्रतिज्ञामृतिः। अपि च जैन योग्यतयादाय लिंग पीतश्रुतामृत: ।।
विनीतः स्ववशश्रांते निर्मूई विहरेद्धराम्॥ अथेह क्षेत्रे ऐवंयुगीनानां मुनीनां प्रशस्तमरणांतरयोग्यताविरहात्तद्योग्यत्तया भक्तपत्याख्यानमेष वावदादी व्याख्यातुमुपक्रमते । ।
मुलारा-पुत्वं प्रथमं । सा वायत । षण्णसिं वर्णयिष्यामि । भत्तपदिन्नं भक्तप्रत्याख्यान । पसत्थमरणेसु पंडित