________________
मूलाराधना
आयामः
सरखेज्जासंग्वेज्जाणता वा होति बालबालम्मि ॥ सेसा भब्वम्स भवा ताणता अभध्वस्स ।। ६३ ।। संख्ययाः संत्यसंख्येया चालबालमृती भवाः ॥ भव्यतारमता वा परस्य गणानातिगाः ।। ६७ ।। अनंतेनापि कालेन प्रभज्य भवपंजरं ।। सिद्धयन्ति भयिनो भव्या माभव्यास्तु कदाचन ॥ ६८ ॥
इति यालयालमरणम् । विजयोन्या--भारपाल गई खे ज हत्यनया। इदानी भन्याभन्ययोर्भवेयत्वावधारणेन मिथ्यात्वमरणमाहात्म्यं कथयतिःमूलारा--स्पष्ट । थाल बालमरणम् ।।
बाल्येनापि यदि त्यजन्नयमसून्संसारपोरार्णदे। दीर्घ भ्राम्यति चेतनस्त्यजति कस्तवाल्याल्येन तान् ।। इत्यनान्तमनुस्मरजिनपःपीयूषमवासिम ।।
भत्तत्यागमुपेतु जीवितधनायाशापरभम् ॥ . इत्यासापरानुस्मृतमंथसंदर्भ मूलाराधनादर्पणे पदप्रमेयाषेप्रकाशीकरणप्रवणे पालमरणयापंचमरूपणो नाम प्रथम आश्वासः॥
अर्थ-जो भव्यजीव वालवाल मरणसे देहत्याग करता है उसको संख्यात, असंख्यात अथवा अनंत जन्म मरण करने पड़ते हैं. और अभव्य अनंतानंत जन्ममरण धारण करता हुआ सदाही संसारमें भ्रमग करता है. इस गायासे मिथ्यात्वदोपका माहात्म्य सूचिन होता है.
सप्तदशमरणचिकल्पेषु पंचमरणा-पत्रोच्यते इति प्रतिक्षात । तन यत्पडितमरणं तत्मायोपगमनमरणभिगिनीमरां भक्तप्रत्याख्यानमिति त्रिविका सूचित । तत्र भक्तपत्याख्यानं प्राग्वर्णनीयमिति दर्शयति सूषकार स्वयमेघ संबंध उत्तरप्रयंधस्य