SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ आश्वास भलाराधना १८६ SARERAIGAD दिवसेण जोयणसयं पि गच्छमाणो सगिच्छिदं देसं ॥ अण्णतो. गच्छंतो जह पुरिसो व पाउणदि ।। ५९ ॥ निति संयमस्थोऽपि न मिथ्याष्टिरभुते ॥ जवनोऽप्यन्यतो यायी किं स्वष्टं स्थान मृच्छति ॥ ६४ ।। विजयोदया-त्पनेन प्रकृष्टगमनसामाजमणमाख्यातम् । आगंतो नन्छतो इत्यनेन तन्मार्गाप्रवृसत्यात् प्रत्ययं हेत्वों दर्शितः । तेभ टं वेश न प्रामोतीति साध्यधाँ दृष्टान्तेनोपदर्शितः । सगिच्छदं देसं अह पुरिसो गेच पाउणदि । इत्यनेन दृष्टान्त उपवार्शितः । मिथ्या दृष्टिनैवेष्टं प्राप्नोति तन्मात्तित्त्वादाः स्वमान्यस्य मार्गे न वर्तते नासौ तत्प्राप्नोति । यथा दक्षिणमथुरातः पाटलिपुत्र प्राप्तुमिच्छुदक्षिण दिशं गच्छनित्ति प्रमाणेनाभिमतनिर्वृति प्रातिप्रतिबंधकत्वमपि मिध्यात्वस्य दर्शयितुं गाथाद्वयमाइ मूलारा-सगिछिछदं स्वेष्टं । अण्णतो अन्यत्र । पाउणदि प्राप्नोति । अर्थ-एक दिन में सौ योजन भी गमन करनेवाला आदमी यदि वह अपने इष्ट स्थानसे बिलकुल उलटी दिशाको गमन करने लग जाय तो जैसे वह कभी भी अपने स्थानको प्राप्त न होगा उस तरह मिथ्यात्वसे युक्त अहिंसादिगुण जिसके हो वह पुरुष कभी भी मुक्तिपदको प्राप्त होनेवाला नहीं है. यह निश्चित समझना चाहिय. धणिदं पि संजमतो मिच्छादिट्ठी तहा ण पावई ॥ इलु णिवुइमग्गं उग्गेण तवेण जुत्तो वि ॥ ६ ॥ विजयोदया-धणिदं पि नितरामपि । संजमन्तो चारित्रे वर्तमानोऽपि । जम्गेण तरेण जुत्तोधि उग्रेण तपसा युक्तोपिऽपि, नैव निवृति प्रामोति इत्यनेन साध्यधर्माख्यानम्। मिच्छाविट्ठी इत्यनेन साध्यधर्मि दर्शितम् । एवं ममाप्यरचना कार्या मिच्यादृष्टिनवेष्टं प्राप्नोति सन्मार्गावृत्सित्वात् । यः स्वप्राप्यम्य मार्गे न प्रवर्तते न स तमभिमतं प्रामोति । यथा १ बलमाख्यातं इति खपुस्तके । S
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy