________________
गधना
আঘাষ।
merateletATAMERAMASTErstar
अहिंसादिगुणाः सर्वे व्यर्था मिथ्यास्वभाबिते ॥
कटुकेलाधुनि क्षीरं सफलं जायते कुतः ॥ १२ ॥ विजयोदया-जे थि हिंसा नाम प्रमादयतः प्राणेभ्यो वियोगकरणं प्राणिनस्ततो निवृत्तिरष्हिसा । असदभिधानाहिरतिः सत्यम् । अदत्तादानाद्विरतिरस्तेयं । मैथुनाद्विरातिब्रह्म । ममेदं भावो मोहोदयजःपरिग्रहः । ततो निवृत्तिरपरिग्रहता । एते अहिंसादयो गुणाः परिणामा धर्म इत्यर्थः ।
ननु सहभुवो गुणा इति वचनात चैतन्यामूर्तिवादीमांमधागनः सरभुयां गुणता। हिंसादिभ्यो विरतिपरिमा पुनः कादाचिकत्यात् मनुष्यन्यादिक्रोधादिवपर्याया इति चन्ननु गुणपर्य यथयमिन्यादावुभयोपादान अधांतरभदौपदर्शनमतद्यथा ' गोवलीवहम ' इत्युभयोरुपादाने पुनरुक्तानापरिहतये स्त्रीगोशब्दवाच्या इति कथनमेकस्यैय गुण दाब्दस्य ग्रहणे धर्ममात्रबचनता ॥
यहिसादयश्च ते गुपणा: अहिंसादिगुणाः । मित्तकगिदा मिथ्यात्येन तस्याश्रद्धानेन । कगिया ककृताः ककतां गताः । होति भवंति । कदा मरणे मरणकाले इति । अफला भयंति। कस्य मिथ्यात्वकटूताबिसादिगुणस्यात्मनः । किमिव ? दुईब क्षीरमिव । कीटग्भूतं ? कवुद्धियगई कट्टकालायूपगतम् यथा अफलं फलरहित । पिसाद्युपशमन प्रीतिरित्यादिकं यत्फल क्षीरस्य प्रतीतं तेन फलेन अफलं जातम् । यथा क्षीरं भाजनशेषादव मिध्यात्ववत्यात्मनि स्थिता हिंसादिगुणा स्वसाध्येन फलेन बरफलवंतः पंचानुत्तरषिमानासित्वं लोकांसिकत्वमित्याद्यभ्युदयफलमिह गृहीतं । अहिंसादयो न वोचितफलातिशयदायिनः दुष्टभाजनस्थितत्वात् कटुकालाबुकगतषयोचदिति सूत्रायः ॥
मिथ्यात्वमाहात्म्य कथयतिमूलारा-गुणा धर्माः । ननु च सहभुयो गुणा इति वचनाचैतन्यामूर्तत्यादीनामेवात्मना सह सदा लन्धवृत्तीना गुणत्यं न्याय, न त्यहिंसादीनां कादचित्कत्वेन मनुध्यादिवत्क्रोधादिषदा तेषां पर्यायत्वादिति पेन 'गुणपर्ययमद्रव्यमित्यादावुभयोपादानेऽवांतरभेदोपदर्शनमेत यथा गोयलीबई मित्युभयोपादाने बी गोशब्दयास्येति कथन । एकस्यैव तु गुणशब्दस्य प्रणे धर्ममात्रवचनता । कडुगिदा कटुक्रिताः दूषिताः । स्वोचितफलातिशयदानेऽन्यथाकतसामा इत्यर्थः । तस्स मिथ्यात्वकटूफताईसादिगुणस्पात्मनः । कहुदोदियगदं कटु कतुवकस्थितं । कदमिति पाठे शतं प्रक्षिप्तमित्यर्थः । हवे भवति । अहले-पंचानुत्तरविमानशामित्वं लौकान्तिकत्वाथभ्युदयलक्ष्यफलरहिताः । श्रीतित्वपित्तायुपशमनादिफलरहितं च ।।
परोपदेशाभिमुखेन इति खपुस्तके पाठः ।
१८३