________________
मूलाराधना
आथाम्।
हो वह यदि मरेगा तो किसी भी आराधनाका धारक नहीं है, अभिप्राय यह है कि उसको सम्यग्दर्शन नहीं है. सो सम्यग्ज्ञान और सम्पचारिच उसके बिना उसको कैसे प्राप्त होंगे। अत: रत्नत्रय से वह किसीका भी आराधक नहीं है. यदि वह मिथ्यादर्शनादिकोंका आराधक हैं ऐसा मानोगे तो 'ण हु सो कस्स हु आराहगी होदि ' 'वह किसी भी आराधनाका आराधक नहीं है' यह वचन मिथ्या कहना पडेगा.
मध को मिथ्याठियों मिध्यान्ववान । अश तदेव मिथ्यात्वं नाम किं. कतिविध इत्ान याह
तं मिच्छतं जमसदहणं तच्चाण होइ अत्थाणं ।। संसइयमभिगहियं गमिमाहियं च तं निविहं ।। ६ ।। जिरमादिभियानमा सामरोचनम् ।। इदं सांशयिक तोगहीतमगृहीतकम् ।। ५५ ।। तत्र जीवादितत्वानां कथितानां जिमेश्वरैः।। विनिश्चयपराचीना दृष्टिः सांशयिकी मता ॥ ६ ॥ परोपदेशसंपन्नं गृहीतमभिधीयते ।।
निसर्गसंभवं प्राज्ञैमिथ्यात्यमगृहीतकम् ॥ ६१ ।। बिजयोदया तं तत् । मिच्छत्तं मिय्यात् । होदि भवति । जं यत् असहवणं अश्रद्धानं । कस्य तयाणं अस्थाणं तत्वार्थानामनंतद्रव्यपर्यायात्मकानां जीवादीन । अर्थस्य तत्त्वषिशेषणमनर्थकम् । अतस्वरूपस्याभावात् इति चेन्न । मिथ्याज्ञानोपदर्शितस्य नित्यत्वक्षणिकत्वाद्यन्यतमधर्ममात्रात्मकस्यातत्त्वरूपसंभषास् । तस्य भायस्तत्वं तत्वशब्दो भायमचनः । भाववत्वमर्थशयो घीति । ततोऽनयोािधिकरपाभृतोः कथं समानाधिकरणतेति न दोषः । भाववनव्यतिरेकाद्भावस्य सरंवशब्दोऽर्थ पच पर्सते इति । तथा च प्रयोगः
तत्त्यार्थश्नद्धानं सम्यग्दर्शनमिति । अथवाज्यधिकरणव । अर्थाना जीवादीनां यानि तत्वानि अधिपरीतानि रूपाणि तेषामश्रद्धाने यत्तन्मिथ्यावं इति संबंधः क्रियते । संसपिदं संशयितं किंचित्तत्त्वमिति । तत्वावधारणात्मक संशयशानसहचारि यश्रद्धानं संशयितं । न हि संदिहानस्थ तत्वधिवयं श्रद्धानमस्ति रमित्यमेवेति । निश्चय प्रत्यय सहभावित्वात् श्रद्धानस्य । अभिगहिद संघशाभिमुरायन गृहीतं स्वीकृतं अथवानं अभिगृहीतमुच्यते । एतदुक्तं भयति । न संति जीवादीनि च्याणि इति गृहाण सति जीवादीनि निस्थान्ये वेति यदा परस्य वचनं श्रुत्या