________________
लाराधना
१७९
मिथ्यावदर्शनस्याभावान तस्थाराधकः स्यात् ज्ञानचारित्रयोः परिणत इति तयोराराधकः स्यादितीमा शंकाम
जे पुण सम्मत्ताओ पहा ते पमाददोषेण ||
भामन्ति भवा संसारमव भांगे ॥ १४ ॥ क्षेपकगाथा | हु जो पुणमिच्छादिट्टी दहचरितां अनुचरितां वा ॥
कालं करंज्जण सो कम्स आगह होदि ॥ १९ ॥ संयतोऽसंयतो वा यो मिथ्यात्
तम ॥
विदधात्ययमः कालं कस्याप्यारापको न सः ॥ ९८ ॥
पाकर्तुमाह
विजयोदया - जो गुणमिच्छादिट्टी । यः पुनर्मिथ्यादृष्टिस्तत्यथानरद्विनो यः पुनर्वचरो अतिवा चारित्र वा चारित्रो या कालं करेज्ज मृतिमुपेयशत् । सो सखु नैव कम कचिदपि आराधयो आराधको भवति । सम्यक्त्वमंतरेण सम्यग्ज्ञानसम्यक् चारित्रे न स्तः । इति रत्नत्रये कस्यचिपि नारानक इति प्राह्यम् । अन्यथा मिथ्यादर्शनादीनामाराधक प्यासौ इति कृत्या न कस्यचिदपि इत्ययुक्तं स्यात् ॥
अथ मिध्यादृष्टिः सम्यक्त्वाभावात्तदनाराधकोऽपि ज्ञानचारित्रपरित्या श्रियमाणस्तदाराधकः स्यादित्याशंकापनोदार्थ आह
मुलारा - कस्सवि रत्नत्रयमध्ये कस्यचिदपि सम्यक्त्वं विनान्ययोरपि अभावात् ।
मिथ्यादृष्टि सम्यग्दर्शन न होनेसे सम्यग्दर्शनका आराधक नहीं है. तो भी ज्ञान और चारित्रमें वह परिणत होनेसे उनका आराधक होगा इस शंकाको दूर करते हैं-
अर्थ - अनंतानुबंध के उदयसे प्रमाद दोष उत्पन्न होकर जो जीव सम्यक्त्वसे भ्रष्ट हो जाते हैं. अर्थात् जो मिथ्यात्वी होते हैं वे इस भयंकर संसारसमुद्र में पड़कर अनंत कालतक कुत्सितभव धारण करते हुये भ्रमण करते हैं।
अर्थ-तार्थश्रद्धानरहित जो मनुष्य अर्थात मिथ्यादृष्टी चारित्रका धारक हो अथवा शिथिलचारित्री
आश्वास
१७९