SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ लागधना 20 Hoessantrees मध्यमजघन्ययोः फलमाह--- I भूलारा— मझिगाए मध्यमया इदमुभयत्र योज्यं । तेन मध्यन शुक्ललेश्यायां वर्तमानस्य मध्यमया सम्यक्त्वा राया मृतिमुपगतस्यावारीष्टाः सप्तभवा: स्युरित्यर्थः संखेज्जा इत्यादि संख्याता असंख्याता वा भवन्ति शेषा भवा जयन्यथा मृतस्येत्यर्थः । अन्ये तु संखेज्जा संखेज्जा भवा य इति पठित्वा मत्रायेत्यत्र च शब्देन अनंत इति समुचिन्व न्ति । वयं 'युवा शब्दात् । अर्थ – मध्यम शुक्ल लेश्याका आश्रय करके जो जीव मध्यम सम्यक्त्वाराधना करते हैं वे सात भव धारण करके मोक्षको प्राप्त करते हैं। जघन्य सम्यक्त्वकी आराधनाये जो मरण करते हैं वे जीव संख्यात अथवा असंख्यात जन्म धारण करके मोक्ष हस्तगत करते हैं. उक्तास्तिस्र आराधनाः कस्य भवति इत्यस्योत्तरमाद गाथाउक्कस्सा केवलिणो मज्झिमया सेससम्मदिक्षणम् । अबिरद्सम्मादिस्सि संकिलिङ हु जहण्णा ॥ ५१ ॥ सत्र केवलिनो दर्या मध्या सा शेषसहशाम् ॥ असंयतस्य सद्रष्टेर्हीनं संष्टिचेतसः || ५५ ।। विजयोद्धा उत्कृष्टा सम्यक्त्वाराधना भवति । कस्य केवलिणो केवलिनः । केवलमसहायं भ्रानं इंद्रियाणि, मनः प्रकाशोपदेशादिकं वानपेक्ष्य वृत्तेः । प्रत्यक्षस्यावभ्यादेः आत्मकारणत्वादसहायतास्तीति केवलस्थप्रसंगः स्यादिति चेन्न रूढेर्निराकृताशेषशानावरणस्योपजायमानस्यैव बोधस्य केवलशयवृत्तेः । केवलिशन्द्रो यद्यपि सामान्येन के लिये प्रवृत्त स्तथापी अयोगिकेबलिग्रहणं इत्यन्यत्र मरणाभावात् ॥ उत्कृष्टता कथं सम्यक्त्वाराधनाया इति चेन इह दिविधं सम्यक्त्वं सरागसम्यक्त्वं वीतरागसम्यक चेति । ग्रेगो द्विविधः प्रशस्तरागः अप्रशस्तराग इति । तत्र प्रशस्तरागो नाम पंचगुरु, प्रवचने च वर्तमानस्तद्गुणानुरागत्मकः । अस्तो रागो द्विविधः इंद्रियविषयेषु मनोशेषु जायमानः | आताभासेषु तत्प्रणीते सिद्धांत, निरूपिते मार्च तत्स्थेषु वा वर्तमानः दृष्टिरागः इति तय प्रशस्त रागसहितानां श्रद्धानं सस्र्शनं । रागद्रयरहितानां क्षीणमोहावरणानां वीतरागस्यर्शन I तस्याराधना उत्कृमागमाभावात् । अशेषविकलगोचरवस्तुयाथात्म्यादिसकलान सहचारिया | मझिनगा मध्यमिका खाना भवति सम्म उपयुक्तवचनः शेषशब्दः इति केलि आश्वासः १७५
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy