SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ मूलाराधना आभासः १७४ तन्यश्रद्धानपरिणामः कतिमेवः किं फलं इत्यस्य प्रतिषचने उत्तर प्रबंधः । तत्र भेदप्रतिपादनाया तिबिहा समत्ताराहणा य उक्करसमज्झिमजण्णा ।। उकस्साए सिज्झदि उफस्ससुसुक्कलेस्साए ॥ ४९ ॥ . उत्कृष्टा मध्यमा हीना सम्यक्त्वाराधना विधा॥ .: ... उत्कृष्टलेश्यया तत्र सिद्धयत्युत्कृष्टया तया ॥ ५३ ॥ विजयोन्या-तिविडा विविथा। सम्मत्ताराहणा सम्यक्त्वाराधना । उकस्समझिमजहण्णा उत्कटमध्यमगया थेति राम पानी सम्परालया। सिमा सिध्यति निर्वृतिमुपैति । जस्कृष्ठशुहलेण्यासहितया । सम्यक्त्वाराधनाया भैपनिर्देशपूर्वकं उत्कृष्टभेदस्य फलमाचष्टे-- मूलारा स्पष्टम् । . तत्त्वश्रद्धानरूप परिणाम कितने तरहके हैं ? उनसे क्या फल मिलता है। इसका उत्तररूप आगेका विषय लिखते हैं. प्रथमतः सम्यचाराधनाके भेद दिखाते है-- अर्थ-मम्यग्दर्शनाराधनाके उत्कृष्टाराधना, मध्यमाराधना य जयन्याराधना ऐसे तीन भेद हैं. उत्कृष्ट शुबलश्यामहित जीवको उत्कृष्ट सम्यक्त्याराधना प्रभावसे मुक्तिसुख प्राप्त होता है, - - - - - नेसा य हुंति भवसत्त मज्झिमाए व सुक्कलेम्साए ।। संखेज्जा ऽसखेज्जा वा संसा भवजहणाए ।। ५० ॥ भवन्त्यन्ये भवाः सप्त मध्यया मध्यलेदयया ।। संख्याता बाप्पसंख्याता हीनया हीनदयया ॥ २४ ॥ विजयोदया-सेसा अवशिधाः । होति भवन्ति । किं भवा मनुप्यन्यादिपर्यायाः । कति सत्र सप्त । मजिसमाए य सम्यक्रवाराधनया । सुफलेस्साए शुक्लेश्यया मध्यमया बर्तमानस्येत्युभाभ्यां मध्यमशनस्य संबंधो व्याख्येषः। 1 सखेज्जा संख्याता असंख्याता वा सेसा शेषा भवन्दि भयाः । जहण्णाय जघन्यसम्यक्त्वाराधनमा मूतिमुपेतस्प । १७४
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy