________________
मृलाराधना
आश्वासः
१८४५
विजयोदया-जसव्वे देवगणा यासुखमनुभवंति सासरोगाः सर्व देवास्ततोऽप्यनंतगुणं तस्य सिदस्याज्यावाधामुखं ॥
सर्वदेवसुखस्यापि तदनंतभागत्यमाह-- भूलारा--सअच्छरगणा अप्सरसा गणेः सहिताः ।।
अर्थ-अप्सराओंके साथ देव जिस सुखका अनुभव लेते हैं सिद्धोंका सुख उससे भी अनंत गुणित है और बाधारहित है.
तीसु वि कालेसु सहाणि जाणि माणुसतिरिखदेवाणं । सव्वाणि ताणि समाणि तस्स खणमित्तसोक्खेण ॥ २१५१ ।' कालत्रितयमावी नि यानि सौरूयानि विgपे ।।
सिदैकक्षणसौख्यस्य सानि यांतिन तुल्यताम् ॥ २२२९ ।। विजयोदया-तीस वि कालेसु विष्वपि कालेषु यानि मानधाना, तिरश्चा, देवानां च सुखानि सोणि तानि न समानि सिद्धस्य क्षणमात्रेण सुनेन ॥
त्रैकालिकसांसारिक सुखाना क्षणमात्रभाषिनापि सिद्धसुखेनातुलनामाइमूलारा--ण समाणि । पक्कं च-- यदत्र चक्रिणां सौख्यं यच स्वर्गे दिवौकसां ॥ कलयापि न ततुल्यं सुखस्य परमात्मनाम् ।।
अर्थ-तीन कालमें मनुष्य, वियंच और दैवाको जो सुख मिलते हैं वे सब मिलकर भी सिद्धके एक क्षणके सुखकी भी बराबरी नहीं करते हैं.
ताणि हु रागविवागाणि दुक्खपुवाणि चेव सोक्खाणि ॥ ण हु अस्थि रागमवहत्थिदूण किं चि वि सुहं णाम ॥ २१५२ ॥ रामहंतु पराधीनं सर्व वैधापिकं सुखम् ।। स्वाधीनेन विरागेण सिद्धसौख्थेन नो समम् ॥ २२३० ।।
१८४४