________________
मूलाराधना
आश्वासः
विजयोदया-ताणि रागविपाकाणि तानि रागविपाकानि रामस्य दुःख तोर्जनकानि, एतेन दुःखानुबंधित्त्वं नामंद्रियमुखानां दोषोऽभिहितः। दुःखपूर्वाणि न हि क्षुधादिदुःखमंतरेण अशनादिकं प्रीति जनयति ॥ न चास्ति रागमनपा कृत्य सुखं नाम किंचित् ॥
मूलारा-रागविवागाणि रागस्प सुखेहतोसनकानि । एतेन दुःखानुबंथित्वमिद्रियाणं दोषोऽभिहितः । दुःखकारण दुष्कृतयंधनिपंधनरागकारणत्वात्तेषां । दुक्खपुत्र्याणि न हि नुदादिदुःखमतरेण भोजनादिकं प्रीति जनयति । अवहः स्थिदूण त्यक्त्वा । अक्षयसुखस्य खल्वाल्हापनाकारताविवक्षायां रूपादिविषयगतप्रीतिरूपरागात्मका मंद्रियमन:प्रसादास्मकत्वविवक्षायां तु तथाविध रागयुर्वकत्वं प्रतीयते ॥
अर्थ--उपर्युक्त सर्व सुख गगविपाकज हैं, यह गगभाव दाग्यको उत्पन्न करता है. अर्थान् इंद्रियसुख दुःखानुसंधि है ऐसा सिद्ध होता है. भूख, प्यास, थंडी, उष्णताके बिना अनादिक पदार्थ प्रीति उत्पन करने में असमर्थ हैं. इन पदार्थोम जो रागभाय उत्पन्न होता है उसको ही इंद्रियसुख कहते है. द्रियसुखस्वरूपमभिधाय अनिद्रियसुत्र यावर्णयति
अणुवमममेयमक्खयममलमजरमरुजमभयमभव च ।। एयंतियमच्चतियमध्वाचा मुहमजेयं ॥ २१५३ ॥
अक्षयं निर्मलं स्वस्थं जन्ममृत्युजरातिगं ।।।
सिद्धानां स्थावरं सौख्यमात्मनीनं जनार्थितम् ॥ २२३१ ।। विजयोदया-अणुपमममेयं तत्समानस्य तदधिकस्याभावात् सुखस्य तदनुएम, छवास्थशानिर्मातुमशक्यत्वादमेये, प्रतिपक्षभूतस्थ दुःखस्याभावावक्षय, रागादिमलाभावावमलं, जरारहितम्यादजरं, रोगाभावादरजं, भयाभावाभयं, भवाभावादभव, पेक्रांतिकं तुःस्वस्थ सहायस्यामाचादकांतिकमसहाय अव्यावाधरूपं तत्सुखं ॥
इंद्रियसुखं षरूपतो ठयावातीन्द्रियसुख स्वरूप व्यावर्णयति
मूलारा-अणुवमं तत्समानस्य तदाधिकस्य कस्यापि सुस्वस्याभावान् । अमेयं छद्मस्यज्ञानातुं परिमातु या शक्यत्वात् । अक्खयं प्रतिपक्षभूनस्य दुःखस्याभावात । अमलं रागादिमलाननुषक्तत्वात् । सिंघ विपदामगम्यत्वात् । अजरमित्यादि जरारोगभयभवाभावादजरादिविशेषणं । यतिय असहायं । आत्मसमस्थत्वात् । अरचेतियं अनंतकालमात्रि | पदं सिद्धं ।
१८४५