________________
मूलाराधना
SO
आश्वTH:
... . रत्नत्रय साधयतीति साधवस्त्रुट्यकर्मबंधनाः, संसारभीरयोऽमित्यभाषनानिरस्तदेहाचादराः, जिनधमैफशरणा, ज्ञानाकतेजोनिरस्तान्तस्तमसः, कर्मणागादाने फलानुभवने च वयमेकाकिन इति कृतनिश्चयाः, स्वचैतन्यादिगुणार्पितभेदापेक्षाया कायादिपरद्रव्येभ्योऽन्ये चयमिनि अन्यत्वगावाब हिताः, सुखासुखचोर कृतादरपाः, सदसदद्योदयार्थमिष्टानि वापय स्वयोगकारापारोतरी ता. भागमामांगोगा मगर स्थानं यादपरत शक्तिकत्वाद नरहनि गहलो यगकाः किं कुर्वन्ति इति नत्वा नविवेकानरमा नभन्नादुपरानॉपनि मानेऽयचटया, पारिदिया . संक्रिटमनमस्निगुनिगुप्तास्तपन्युपक्षः शसिननना, शील्पस, जनानाः निलामार्गटा इति नामाहान्याला साधुवर्णजननं ।।
पंचधाचार स्वयमाचरन्ति शियानाचारयन्ति इति आचार्याः । प्रत्युपकारनिरपेक्षपरोपकाराः, सुरभूधग्बद्धीराः, सर्वशास्त्रपारदृश्वानः, स्वयं श्रेयःपथे स्थिताः, विनीतविनेयास्वत्र स्थापर्यतः, शुद्धदेशकुलजातयो, विनयंसिद्धा, मानमर्मारिधो, विगतरागद्वेष मोहाः, शल्यव्यपेताम्तपसि, तेजसि, यशसि, तरसि, वचसि च निरोपभ्या इति गुणग्रहण सूरीणां वर्णजननम् ।।
उपेत्य सिमर्थन दौकिल्वाऽधीयते श्रुनमतेभ्य इति उपाध्यायाः, प्रबुद्धजिनागमार्थयथातथ्याः, सुचरितचूडामणयः षट्तर्कीलुरस्रोतस्विनीनदीष्णमतयो, निरस्तनिद्वातंद्राप्रमायाः, सुमेधसः, शिष्यमेधानुरूपव्याख्याना इत्यध्यापकवर्णजननम् ।।
रतापगम्गामामफालना गोऽगि मनगाधिर्ग निर्धाति सखामे सुलभा। मम्मपनो सम्माविषमतम समस्तविपद इत्यादिप्रयचनवर्णजननम् ।।
मिथ्यात्य कर्मनिर्मूलन, झाननै ल्यमूलं, दुर्गतिगमनप्रतिबंधनं, सुगसिद्धारोद्धादर्न इत्यादि पर्शनयर्णजननम् ॥
अयण्णवादस्स-असद्भूतदोषोद्भावनस्य नाशनं प्रकूतत्वादहवादीनामेष । वद्यथा-वीतरागत्वसर्वज्ञत्वेऽईति न विद्यते सर्वप्राणिनां रागादिभिरविद्यया च नित्यमनुस्यूतत्यादित्यादिरहतामवर्णवादः ॥ सिद्धानां सुखं न किंचिदास्त तत्कारणकामिन्यादीनामभावात् । सतोऽपि वा सुखस्य तेषां नानुभवस्तनिमित्तानामिद्रियाणामतीन्द्रियतया तत्रासत्वा दित्यादिः सिद्धानाम् ।। सोऽयगई नित्यादिस्वकल्पनया पापानादारचेनने तयवस्थापनायामपि कन्यकानां कृत्रिमपुवकध्यय. इताविध न मुरुरवस्तूपसेननो फागुपलभ्यते इति न प्रशिनादिपु संबान्ता अदालो, नापि प्रतिमानामईदादित्यममा सद्गुणशून्यत्वात्ततोऽन्यपापाणादिवन्न तगामाराधने मिनिममन्नममित दन्यानिश्चयानां ।।
इदमाईतं श्रुतं पुरुषलवादादादिमादियात सयक्षार्थ । गचंगारांजनादिवत्कालप्योकप्रियम्य मिल कुत