SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ आवास: लाराधना तु तस्यापि समारहितो यदि भामाश्मवन! नापि बौद्ध ज्ञानाविगुणानां अत्यंतोन्मुक्तिर्मुक्तियुक्ता । न खलु कश्चिन् स्वगुणस्य सतो विनाशाय सचेताः प्रयतते, कि तर्सतिशयाधानाय । किं पुनश्चैतन्यस्य विशेषलक्षणशून्यस्य चात्मनः कथं सत्सा स्वपुष्प यत् , कथं वात्मतत्वं ? तपाहि-नासो वैशेषिकाभ्युपगत आत्मा आत्मबुद्धयादिगुणरहितस्थादश्मवन । नापि बौद्धमतो निरालवचित्तोत्पत्तिलमणो मोक्षः भोद भमते। चित्तणो हिरागादिक्लेशवासनारहितो यदि प्राक्तनात्सासवचित्तक्षणादुत्पधेत तहिं कुतस्तस्य निराम्रपत्वं ? निरास्त्रवात्तस्मात्स्योत्पत्तौ तु तस्यापि कुतो निरावसवत्वमित्यनवस्था । न च पूर्वेण सर्वथा नऐन परो अन्येत मृतेन पित्रा पुत्रवत् । नानि ब्रह्माद्वैतबादिकल्पित्तनिर्वाण प्रमाण । से हि यथा घटविघटने घटाकाशमाकाशीभवति तथा देहोकछेदात्सर्चः प्राणी परे प्रमणि बीयते इति तरक्षणमाचक्षते । तदसन् । निस्तरंगकरूपपरमश्रण: कुतश्चित्प्रमाणादसिद्धत्यान् , भेदस्यैव सकलप्राणिनां निराबाधबोधे प्रकाशमानत्वात् । अभेदस्य तनिरपेक्षस्य स्वप्नेऽप्यतीतेः । एवं मतान्तरोक्तानां सिद्धानां अध टनादुःखारिसंसारकाराकरणकमनिमूलमोन्मीलितनिर्मलनिश्चलविश्वदार्शचिपसमवस्थानलक्षणं स्वास्थ्यमास्थिताः अनंतज्ञानात्मकेन सुखेन संतृप्ताः सिद्भा इत्यादि तद्गुणकीर्तने सिद्धवर्णजनन । चैत्यवर्णजननं यथा—अईदादीनां शांतरूपत्ववीतरागत्वादिगुणानुस्मरणादपूर्वपापनिरोधोऽभिनयपुण्यासवर्ण, पुण्योदयस्करीभावः, पापोदयापकर्षश्च स्यात् । तच्च तत्प्रतिपिंप्रदर्शनादुत्पद्यते । पुत्रस दृशदर्शनात्तद्गुणस्मरणयत् । बाह्यद्रव्यालंबनो हि शुभोऽशुभो वा परिणामः स्यान् इष्टानिष्टार्थसान्निध्याद्रागद्वेषवत् । अथवा अदादिप्रतिरूपदर्शनासप स्मयते, ततश्च तद्गुणाः ।। तथा चोक्तं-भूषावेषायुधत्यागी बिगादमदयापरं ॥ रूपमेव तवाचष्टे धीरपोषविनिमहम् ।। सवेवमहदादिवत्तचैत्याग्यपि शुभोपयोगहेतुतया सकलाभिमतपुरुषार्थसिवितुत्वादुपासनीयानि इति चैत्यमहत्तामकाशनं सद्वर्णजननं । श्रुतज्ञानं हि केवलज्ञानवद्विषतत्त्वाषभासि, कर्मनिर्मूलनोद्यतशुभध्याननिदानं, स्वपरसमुशरणानिरतविनयजनता पार्थनीय, प्रतिवद्धशुभासवं, अप्रमत्ततायाः संपादक, सफलत्रिमलप्रत्यक्षज्ञानबीजे, समीचीनदर्शनचरणप्रवर्तकमिति निरूपणं श्रुतवर्णजननं ॥ तुर्गतिदुःखात्रा, निरासकातिशयितदीर्घकालोपलालितं सुखं दातुं, सकलसाम्राज्यं स्वर्गाधिराज्य चाधिकतुं, सुरेंद्रनागेंद्रान्पादयोः पातायतुं, समवसरणाविषदिरंगानंतशानाश्तरगलश्मीलक्षणां जीवन्मुक्ति, सम्यक्त्वाद्यष्टगुणलक्षणामात्यंतिकी परममुक्ति च संपादयितुं समर्थो जिनप्रणीत एष धर्मो नान्य इति धर्ममहिमस्यापनं धर्मवर्णजननम् ॥ ROCKSTARATBIRTERTATATARATE १६३ ROMANTER
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy