________________
मूलाराधना
आश्वासः
चैत्यावर्णवादः 1 . ..
पुरुषातरवादशवाडिमावियाक्यवदयथार्थता नातींद्रियं वस्तु पुंसो मानगोयर, भडातं चोपदिशतो पचः कथं सत्यं तदुद्गतं च मानं कथं समीचीनमितिश्रुतावर्णवादः ।
दुर्गतिमतिबंध स्पादिकं च फलं विधत्ते धर्म इति कथमबष्टं अद्धीयते । न हि सन्निहितकारणस्य कार्यस्यानुद्भवोऽस्ति यथाकुरस्य । सुखप्रदायी चेर्मः स्वनिणत्यनंतरं सुखमात्मनः किं न करोति इति धर्मावर्णवादः ।
अहिंसादिवतपालनोधताः साधवः,सूरयोऽध्यापकाश्रेष्यन्ते । अहिसामतमेवैषां न युज्यते षड्जीवनिकायाकुले लोके वर्तमामाः कथमहिंसकाः स्युः? केशोल्लम्रनादिभिः पीडयतां च कथं नात्मवधः १ माष्ठमात्मनो विषयं, धर्म, पाप, तत्फलं च गदतां कथं सत्यवतम् ! रति साध्यवर्णवाटः । एषामितरयोरपि ।
विरुवामा एकत्र धर्मापामसंमठात विवाभिमतधर्माधिकरणकवस्तुज्ञापन न सम्पर । तदमिरुन समी चीनताविषयवहानानुगतत्वान्भृगतृष्णोदकष, मिथ्याशानानुगतत्वाधरणमपि न सम्यक 1 उरगप्रत्ययषलाद परिहार इषेति प्रवचनापर्णषादः।
पतेषामवर्णवादानामसमवनदर्शनं । पुरुषत्वाइध्यापुरुषवत् सर्वहो पीतरागो था म भवत्पईन् इति साधन मनुपपत्रं । असमतामयीतरागतां थान्तरेण पुरुषता नोपपद्यते इत्यम्यधानुपपत्तेरभाषात् 1 जैमिम्यादयोग सफलवेदार्थक्षा पुरुषत्यावविपालषत् इति शक्यं वक्तुम् । सर्षशतावीतरागतासिदिश्चान्यत्र निरूपितेति ने प्रतम्पसे । दुःखपतीकाराथेषु यस्तुपु मूढानां सुखसाधनव्यवहारः । शरीरायासमात्रत्यान, कामिनीसमागमसुखं । वैरुप्यनाशनर्वखातिभिर्न कृस्प सियान । मशरीराणां सकलबुरखापायरूपं सुखं अविकलमनतमानात्मकं तेध्यवस्थितं । श्रुतं निबंधनं तवधिगमे । शुभोपयोगनिमित्तताईवादीनामिव प्रतिबिंबानामिति न बुजयोत्प्रेक्षिता ।।
मूलारा-भती-भावविशुद्धियुक्तोऽनुरागः पूया पूजा सा पद्वेधा द्रव्यभावभेदात् । ता इव्यपूजा अईदादीनुदिश्य गंधाक्षतादिदानं । भावपूजा कायेन अभ्युत्थानप्रदाभणीकरणप्रणामादिका । वाचा गुणस्तवनं । मनसा गुणानुस्मरणं ॥
पणजणणं-विदुषां परिषदि यशोजननं गुणकीर्तन मिति यावत् । तत्र सुगतादीनां दृशेनविरुद्धवचनता. प्रकाशननासर्वशत्वं प्रज्ञाप्य तत्संवाविषचनतया महत्त्वप्रख्यापनमहतां वर्णजननं ।
एवं परमतप्रसिद्धान् सिद्धानयोस जिनमतेन तत्स्वरूपनिरूपणं सिद्धानां वर्णजननं । तथा हि-न नावत्सांख्योका सिद्धता घटत्ते । चैतम्यमात्रावस्थानरूप निर्माण पुंसोऽपूर्वातिशयमाप्रमावात् न संसारिभ्यः कचिद्विशेषस्तद्रुपमुक्तः सर्वेषामयलसिद्भूतया सदा सत्वान । चैतन्यमात्रस्य झयाकारपरिच्छेदे परामुखस्य विशेषरूपरहितत्वादसत्वं खपुष्पवत् । न च प्रकृतेर्वद्धत्ववन्मुक्तरेपि किंचिरफलमात्मनः । नापि वैशेषिकोक्तानां