________________
नाराधना
आश्वासः
१८२२
ओलं संत वत्थं विरलिदं जध लहु विणिवादि ॥ संवेढियं तु ण तधा तधेव कम्म पि णादव्वं ॥ २११३ ।। प्रविकीर्ण यथा वस्त्रं विशुष्यति न संघृतम् ॥
तथा कर्मापि योद्धब्यं कर्मविध्वंसकारीभः ॥ २२८७ ।। विजयोदया--भोलं सत आई साथा धनं विपकीण लघु शुष्यति न तथा संवेष्टित परमेय कर्मापि सातव्यम् ।। आत्मप्रदेशानां देहाइहिंदडाद्याकारेण प्रसारणाय कर्गस्थित्यपकर्षणलान्तेनोपपादयति-- मूलारा--ओ. आई 1 विरलिंद प्रसारित । विणिञ्चादि विशेषेश सुश्यति । संवेदिदं संवृत्त ।।
अर्थ-गीला वस्त्र पसारनेसे जल्दी शुष्क होता है. परंतु वेष्टित पत्र जल्दी सूखता नहीं उसी प्रकार समद्घातसे कर्म विरल होकर उनकी स्थिति कम होती है.
ठिदियधस्स सिणेहो हेदू खीयदि य सो समुहदरस ॥ सडदि य खीणसिणेहं सेसं अप्पट्टिदी होदि ॥ २११४ ।। समुन्द्रात कृते स्नेहस्थितिर्विनश्यति ॥
क्षीणस्नेह ननः शेषमल्पीयःस्थिति जायते ।। २१८८ ।। विजयोदया-ठिदिबंधस्स स्थितिबंधस्य स्नेहो द्वेतुर्विनश्यति । समुद्धात गते सति च क्षीणस्नेई शेष कर्माल्पस्थितिकं भवति ।
एतदेव स्पष्टयति--
मूलारा-सिणेहो स्नेहः । इंदू जीवन सह कर्मणः कालावधारणमसंश्लेषणे निमित्तं भवति । समुदस्स दंडाचाकारेण शरीरादहि निसूतप्रदेशस्य पुंसः । महदि शटति, प्रच्यवते । सेस अक्षीपास्नेह कर्म ।
अर्थ-स्थिति पंधका कारण जो स्नेहगुण वह इस समुद्घातसे नष्ट होता है इस समुद्धातसे कर्मका
स