SearchBrowseAboutContactDonate
Page Preview
Page 1826
Loading...
Download File
Download File
Page Text
________________ मूलारश्चना १८१५ सूक्ष्मलोभगुणस्थाने सूक्ष्मलोभं निशुंभति ॥ सनिले क्षीणमोहस्योपान्तिमे ततः ।। २१७५ ॥ पंचज्ञानावृतीस्तत्र चतस्रो दर्शनावृतीः ॥ पंच विज्ञानसौ हन्ति वरमशे चतुर्दश ।। २१७६ ।। विजयोदयाणा पत्रलाय दुवे निद्राप्रचला च द्वे तस्य क्षीणकषायस्य उपांत्यसमये नश्यतः । सेाणि पादिक्रम्माणि अवशिष्टानि यातिकर्माणि श्रीणि तस्य चरमसमये नश्यंति, पंच ज्ञानावरणानि चत्वारि दर्शनाचरणानि, पंचां तरायाश्व ॥ शेषघातिकर्मनिर्मूलोच्छेदक्रमं कथयति— मूलारा- दुबे द्वे अपि । दुरिमसमयम्म चरमसमयात्पश्चिमे समये । वीर्यति निर्मूढं नश्यतः सर्वात्मना जीवाद्विष्यत इत्यर्थः ॥ सेसाणि मतिश्रुतावधि मनः पर्यय केवलज्ञानावरणविकल्पात्पंचविदे ज्ञानावरणं । चक्षुररकेवलदर्शनावरणशचतुर्विधं दर्शनावरणं । बानलाभ भोगोपसोगबीयांत राय भेदास्यं च विभवान्तराय इति त्रीणि घातिकर्माणि । इत्थं येध्यानेन नामकर्मप्रकृती: प्रयोदशाचरणप्रकृतीस्तिचारित्रमोहस्य च प्रकृतीरेकविंशतिमेकत्व वितर्क बीचाराख्य द्वितीयशुभ्यामेन च पट्टजेनाचरणप्रकृती: पंच ज्ञानावरण प्रकृती: पंच, पंचान्तरायप्रकृतीः क्षपयतीत्युक्तार्थ समद्दः । नारक विग्देवायुषां च बंधाकारणमेव क्षपणं, सतविष्टिमेताः कर्मप्रकृतीः क्षपयित्वा पंडितपतिमर शोधतो मुमुक्षुतदर्शनज्ञानवीर्यसुस्वभावं जीवन्मुकिं चिरमपि अनुभवतीति प्रतिपसव्यम् । भवतश्चात्र वृत्तेसम्यग्दृष्टिकृशाकशशुं भोत्साहेषु तिष्ठत्कचित् । धर्म्यध्यामवादयत्नग हिताश्रायुः यः सप्त यः ॥ दृष्टिप्रकृतीः समातपचतुर्जातित्रिनिद्राद्विधा । यात्र स्थावरसूक्ष्मतिर्यगुभ योगोता पायाष्टकम् ॥ वयं णमथादिभेन नवमे स्थादिषट्कं नृतां । क्षिश्वोदीदि पृथक्क्रुदादिदशमो लोभ कषायान्तकः ॥ निद्रां प्रचारसमये विघ्नविघ्नां । द्विः पंचाक्षपयत्परेण चरमे शुक्लेन सोईप्रमुः ।। अर्थ- क्षीणकषाय गुणस्थानके उपान्त्य समय में निद्रा और प्रचला ये दो प्रकृतिओंका नाश होता है. और अन्तिम समय में ज्ञानावरण. दर्शनावरण और अन्तराय इन तीनों फर्मोंका नाश होता है. आश्वास ८ १८१५
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy