________________
मूलाराधना
आभास
१८१४
DESRAMAN
कोने विपरीत कर दिया था. क्षीणकषाय गुणस्थानमें सोलह प्रकृति ओंका अर्थात् ज्ञानावरणकी पांच मति ज्ञाना वरणादि प्रकृतियां, अंतराय कर्म की दानांतराय, लाभांतरायादि पांच प्रकृतिया, निद्रा, प्रचला, चक्षुर्दर्शनावरण, अचक्षुर्दर्शनावरण, अवधिदर्शनावरण और केवल दर्शनावरण ऐसी छह दर्शनावरणको प्रकृतियां इन सोलह प्रकृति ओंका नाश संपूर्ण मोहनीय कर्मका नाश होने के बाद होता है.
मत्थयसूचीए जधा हदाए कसिणो हदो भाद तालो ।। कम्माणि तधा गच्छति खयं मोहे हदे कसिणे ॥ २१०१ ॥ मोहनीये हते शेषधातिकमकदंयकम् ।।
तृणराज इवाशेपसूचीबंधे प्रणश्यति ।। २१७४ ।। विजयोदया-मत्थरसूचीप जधाहदाए मस्तकसूच्यां यथा इसाय कसिणो तालो हवो भवति कृत्सास्तालवुमो हतो भवति । कम्माणि तघा कर्माग्यपि तथैव खयं गच्छंति क्षयमुपयांति। मोहे हदे फसिणे मोहे हते कृस्ने ।
ननु च वास्तवात्मस्वभावोपलंभे सत्येव तत्प्रतिबंधकप्रक्षयस्तत्प्रक्षये च तदुपलंभ इत्यन्योन्याश्रयावतारादना प्रोपज्ञामिदमाभासते इत्याशंकायामिदमाह
मूलारा-तालो तालवृक्षः । खयं जीवस्वभावघातकत्वशक्तिविनाश । मोहनीयसहायान्येव हि ज्ञानावरादीनि जीवस्वभावापघाताय प्रभवन्ति । प्रक्षीण च सरसहकारिणि मोइकर्मणि तानि प्रक्षीणकल्पान्येव स्वकार्यासंपादफत्वान् । मस्तकसूचीविनाशे प्रत्यप्रपप्रषफलादिस्वकार्यासमर्थतालवत् । ततः सत्स्वपि तेघु वास्तवात्मस्वरूपोपलेभो निथराजस्वास्य न विरुध्यते इत्याप्तीपशमेवेदमिति स्थितम् । उक्तं च
तालसूच्या विनष्टायां यथा तालो विनश्यति । तथा कर्म क्षयं याति मोहनीये क्षयं गते ।
अर्थ-मस्तक सूचीका नाश होनेसे संपूर्ण तालवृक्षका नाश होता वैसे मोहनीय कर्मका नाश होने पर कमों का भी नाश होता है.
णिद्दापचलाग दुवे दुचरिमसमयम्मि तस्स खीयति । सेसाणि घादिकम्माणि चरिमसमयम्मि खीयति ॥ २१०२ ॥
१८१४