SearchBrowseAboutContactDonate
Page Preview
Page 1784
Loading...
Download File
Download File
Page Text
________________ मूलाराधना १७७२ जो भत्तपदिण्णा उवकमो वणिदो सवित्थारो ॥ सो व जधाजोग्गो उवकमो इंगिणीए वि ॥। २०३० | उक्त भक्तप्रतिज्ञाया विस्तारो यत्र कथन | इंगिनी मरणेऽप्येष यथायोगं विबुध्यताम् ॥ २१०२ ॥ सपदिण्णाप यो भक्तप्रत्याख्यामस्य उपक्रमो व्यापार्णितः सविस्तारः स एष यथासंभव विजयोदया - जो मुपक्रमो इंगिणी मरणेऽपि ॥ अशुभ अन्वासः ॥ अत्रस्यैरधुनातनैरपि यतैः खाभ्यामित्यादियो । भक्तयागमृतस्तथा निगदितो व्यायात्समासादपि || तत्रज्ञान शेष मध्यनुगुणं मुक्त्यर्थिनामित्यथ । व्याक्यास्त इवः सुमृत्युविवयस्तेऽपीगिणी पूर्वकाः ॥ अथातः स्वकृतयत्यमात्रापेक्षाउक्षण पंडितमरणस्य द्वितीयकरूपमिंगिणी मरणं गाथाश्रयस्त्रिंशता प्रबंधन व्याप क्षाणः प्रथमं तदुपकमातिदेशार्थं इदमाश- मूलारा- उवकमो प्रयोगविधिः || अर्थ - भक्तप्रतिज्ञा मरणमें जो प्रयोगविधि कहा है वही यथासंभव इस इंगिणीमरणमें भी समझना चाहिये. पव्वज्जाए सुद्धो उब संपत्ति लिंगकप्पं च ॥ पवणमोगाहित्ता विणसमाधीए विहरिता || २०३१ ॥ ज्याग्रहणे योग्यो योग्यं लिंगमधिष्ठितः ॥ arrantभ्यास विनंयस्थः समाहितः ।। २१०३ ।। विजयोदयापाज्जाय सुद्धो प्रवज्यायां युद्धो वीक्षाग्रहणयोग्य इत्यर्थः । एतेन अर्हता निरूपिता । उवसंपत्ति प्रतिपद्य | लिंगकप्पं च योग्यं विंग लिंग इत्यनेन सूचितम्। पषयणमोगाद्दित्ता श्रुतमवगाहा एतेन शिक्षा उपन्यस्ता, पिणय समाधीए विहरिता विनयसमाधी विहृत्य ॥ ! आश्वास ८ १७७३
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy