________________
मूलाराधना
१७७२
जो भत्तपदिण्णा उवकमो वणिदो सवित्थारो ॥
सो व जधाजोग्गो उवकमो इंगिणीए वि ॥। २०३० | उक्त भक्तप्रतिज्ञाया विस्तारो यत्र कथन |
इंगिनी मरणेऽप्येष यथायोगं विबुध्यताम् ॥ २१०२ ॥
सपदिण्णाप यो भक्तप्रत्याख्यामस्य उपक्रमो व्यापार्णितः सविस्तारः स एष यथासंभव
विजयोदया - जो मुपक्रमो इंगिणी मरणेऽपि ॥
अशुभ अन्वासः ॥
अत्रस्यैरधुनातनैरपि यतैः खाभ्यामित्यादियो । भक्तयागमृतस्तथा निगदितो व्यायात्समासादपि || तत्रज्ञान शेष मध्यनुगुणं मुक्त्यर्थिनामित्यथ । व्याक्यास्त इवः सुमृत्युविवयस्तेऽपीगिणी पूर्वकाः ॥ अथातः स्वकृतयत्यमात्रापेक्षाउक्षण पंडितमरणस्य द्वितीयकरूपमिंगिणी मरणं गाथाश्रयस्त्रिंशता प्रबंधन व्याप क्षाणः प्रथमं तदुपकमातिदेशार्थं इदमाश-
मूलारा- उवकमो प्रयोगविधिः ||
अर्थ - भक्तप्रतिज्ञा मरणमें जो प्रयोगविधि कहा है वही यथासंभव इस इंगिणीमरणमें भी समझना
चाहिये.
पव्वज्जाए सुद्धो उब संपत्ति लिंगकप्पं च ॥
पवणमोगाहित्ता विणसमाधीए विहरिता || २०३१ ॥ ज्याग्रहणे योग्यो योग्यं लिंगमधिष्ठितः ॥ arrantभ्यास विनंयस्थः समाहितः ।। २१०३ ।।
विजयोदयापाज्जाय सुद्धो प्रवज्यायां युद्धो वीक्षाग्रहणयोग्य इत्यर्थः । एतेन अर्हता निरूपिता । उवसंपत्ति प्रतिपद्य | लिंगकप्पं च योग्यं विंग लिंग इत्यनेन सूचितम्। पषयणमोगाद्दित्ता श्रुतमवगाहा एतेन शिक्षा उपन्यस्ता, पिणय समाधीए विहरिता विनयसमाधी विहृत्य ॥
!
आश्वास
८
१७७३