________________
मूलाराधना
आश्वासः
केवलशानं निर्वाणगमनं पाभिण्णमुहतेण स्तोककालेन संपत्ता संप्राता बह्वः। अन्यस्तु सामणेति चारित्रमर्मस्त । उक्तंच
षोडशतीर्थकराणां तोर्योत्पन्नस्य वासरे प्रथमे ॥ भामण्ययोधिसिद्धिर्मिनमुहर्तेन संवृता ॥ एतां श्रीविजयो नेच्छति ॥ . . . . . ... -
अर्थ--ऋषभनाथसे लेकर शांतितीर्थकरपर्यत सोलह तर्थिकराको जिस दिन दिव्य ध्वनिकी प्राप्ति हो गयी थी उस दिन बहुत मुनिआको केवलज्ञान और निर्वाण की प्राप्ति भिमसुइतम हुई थी. इस प्रकार परमनिरुद्ध क मागवा वर्णन समय सुजा
एसा भत्तपइण्णा वाससमासेण वण्णिदा विधिणा ॥ .. . इत्तो इंगिणिमरणं वाससमासेण वण्णसि ॥ २०२९ ।।
प्रोक्ता भक्तपतिज्ञेति समासब्यासयोगतः॥
हवानीमिगिनीं वक्ष्ये जन्मकक्षकठारिकाम् ॥ २१०१।। विजयोदया-सा भत्तपदिशा एततप्रत्याख्यानं व्यासेन संशेषेण च वर्णिसं अत ऊ सोन्यासि कामगिणीमरपां व्याससमासाभ्यां पर्यायिष्यामि ॥
प्रस्नुनोपसंहार पुरःसरं व्याख्येयांतरमुपक्षिपतिमूलाग-विधिणा पूर्वसूत्रक्रमेण । सिं व्याख्यास्यामहम् ॥ वृत्तम्
एवं दीक्षादिकालोचिनविधिमुचित्तज्ञानभक्तप्रतिज्ञाऔद्विव्यूदोगार्थः करतलकलिताराधनाकेतनभीः ।। कोऽष्यत्राशाधरांतश्वरविशदयशोगानरज्यन्मुमुक्षुः
समिक्षुः स्वर्गलक्ष्मीप्रणयहृतशिवश्रीकटाक्षात्सवः स्यात् ॥ इत्याशापरानुस्मृतमंथसंदर्भ मूलाराधनावर्षणे परप्रमेयार्थप्रकाशीकरणप्रवणे सप्तम आश्वासः ॥ ७ ॥ इति भक्तप्रव्याख्यानमरणव्याख्यानं समाप्तम् ॥
अर्थ-इस भक्तप्रत्याख्यान मरणका विस्तारसे और संक्षेपसे वर्णन किया है. अब संन्यास मरणरूप इंगिणी मरणका विस्तार और संक्षेपसे वर्णन करताई.
EN