SearchBrowseAboutContactDonate
Page Preview
Page 1783
Loading...
Download File
Download File
Page Text
________________ मूलाराधना आश्वासः केवलशानं निर्वाणगमनं पाभिण्णमुहतेण स्तोककालेन संपत्ता संप्राता बह्वः। अन्यस्तु सामणेति चारित्रमर्मस्त । उक्तंच षोडशतीर्थकराणां तोर्योत्पन्नस्य वासरे प्रथमे ॥ भामण्ययोधिसिद्धिर्मिनमुहर्तेन संवृता ॥ एतां श्रीविजयो नेच्छति ॥ . . . . . ... - अर्थ--ऋषभनाथसे लेकर शांतितीर्थकरपर्यत सोलह तर्थिकराको जिस दिन दिव्य ध्वनिकी प्राप्ति हो गयी थी उस दिन बहुत मुनिआको केवलज्ञान और निर्वाण की प्राप्ति भिमसुइतम हुई थी. इस प्रकार परमनिरुद्ध क मागवा वर्णन समय सुजा एसा भत्तपइण्णा वाससमासेण वण्णिदा विधिणा ॥ .. . इत्तो इंगिणिमरणं वाससमासेण वण्णसि ॥ २०२९ ।। प्रोक्ता भक्तपतिज्ञेति समासब्यासयोगतः॥ हवानीमिगिनीं वक्ष्ये जन्मकक्षकठारिकाम् ॥ २१०१।। विजयोदया-सा भत्तपदिशा एततप्रत्याख्यानं व्यासेन संशेषेण च वर्णिसं अत ऊ सोन्यासि कामगिणीमरपां व्याससमासाभ्यां पर्यायिष्यामि ॥ प्रस्नुनोपसंहार पुरःसरं व्याख्येयांतरमुपक्षिपतिमूलाग-विधिणा पूर्वसूत्रक्रमेण । सिं व्याख्यास्यामहम् ॥ वृत्तम् एवं दीक्षादिकालोचिनविधिमुचित्तज्ञानभक्तप्रतिज्ञाऔद्विव्यूदोगार्थः करतलकलिताराधनाकेतनभीः ।। कोऽष्यत्राशाधरांतश्वरविशदयशोगानरज्यन्मुमुक्षुः समिक्षुः स्वर्गलक्ष्मीप्रणयहृतशिवश्रीकटाक्षात्सवः स्यात् ॥ इत्याशापरानुस्मृतमंथसंदर्भ मूलाराधनावर्षणे परप्रमेयार्थप्रकाशीकरणप्रवणे सप्तम आश्वासः ॥ ७ ॥ इति भक्तप्रव्याख्यानमरणव्याख्यानं समाप्तम् ॥ अर्थ-इस भक्तप्रत्याख्यान मरणका विस्तारसे और संक्षेपसे वर्णन किया है. अब संन्यास मरणरूप इंगिणी मरणका विस्तार और संक्षेपसे वर्णन करताई. EN
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy