SearchBrowseAboutContactDonate
Page Preview
Page 1781
Loading...
Download File
Download File
Page Text
________________ मूलाराधना मूलारा-जुज्जमाणो प्रयुज्यमानः | सहसा मरणाराधनाया वैफल्याशंकामपाकरोति-- अर्थ--आराधना विधीका जो पूर्वमें सविस्तर वर्णन किया है उसीकीही इस मरणमें योजना करनी चाहिये आश्वासा एवं आसूक्कारमरणे वि सिझंति कइ धुदकम्मा ॥ आराधयित्तु केई देवा ।माणिया होति ॥ २०२५ ॥ आराध्याराधनादेवी आशुकारं मृतावपि ।। केंचित्सिध्यन्ति जायन्ते केचिद्वैमानिकाः सुसः ।।२०९८ ॥ विजयोदया-पवं भामुक्कारमरणे यि एवं सहसा मरणेऽपि सिध्यति विधुतकर्मसंहतयः केनिदाराध्य वैमा. | निका देवा भवति ॥ मुलारा एवं अनेन विधिना । चतुर्विधाराधनामुपक्रम्य । आसुकारे मरणे झटिति प्राणत्यागे । धुदकम्मे परीतसंसारतया निरस्तकर्मसंहतयः संतः पंडितपंडितमरणेन सिर्वि गच्छन्तीत्यर्थः । आराधहत्ता भक्तप्रत्यास्यानेन मरणेनैव चतुर्विधाराधनामाराध्य मृताः संतः।। अर्थ-इस प्रकार चार प्रकारकी आराधनाका प्रारंभ करनेपर उपर्युक्त कारणोंसे यदि शीघ्र प्राणत्यागका | समय प्राप्त हुआ तो कोई साधु संपूर्ण कर्मों का नाश करके पंडितमरणसे मोक्षकी प्राप्ति कर लेते हैं. और कोई मुनि इन आराधनाओंकी आराधना कर वैमानिक देव होते है.. आराधणाए तत्थ दु कालरस बहुत्तर्ण ण हु पमाणं । बहवो मुहुत्तमत्ता संसारमहण्णवं तिष्णा ॥ २०२६ ॥ प्रमाणं कालयाहुल्यमस्य नाराधनाविधेः॥ तीर्णा मुहर्तमात्रेण यहयो भवनीरधिम् ॥ २०९९ ॥ विजयोत्या कथमस्पेन कालेन निर्वृतिर्मान्पत्याशका न कार्येति वति । भाराधणाए तत्थ दु तस्यामा | राधनायां कालस्य बहुरन प्रमाणं । बहवो मुहर्तमात्रणाराध्य संसारमहार्णवं तीणाः ॥ १७७०
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy