SearchBrowseAboutContactDonate
Page Preview
Page 1780
Loading...
Download File
Download File
Page Text
________________ --- HPATAstA लागधना आश्वामः - - अथ परगनिहावीचारभक्तप्रत्याख्यानं गाथासप्तकेन ब्याख्यास्यन पूर्व गाथात्रयेण तलायति-- मृदाग---यालादिशनि व्याक्षितिः । 'पूक्तिरुपद्रुतस्य अस्तित्ता विनमा । परमविरुद्ध परमेण वाग्निरोधेन मध्यस्य सायन्यापागनिरुद्धानिस्यास्यायते । उक्तं च-- या संक्षिप्य वाणी व्याधिव्यालविणादिभिः ॥ तदा शुधियः माधोर्निरूद्वतरमिष्यते ॥ अर्थ- सप च्याघ्रादिसे पीडित हुए साधुक अंगमें विषका संचार होकर उसका भाषण भी जब बंद होता है, तब परमनिरुद्ध नामका मरण मात होता है. वचननिरोध होनेपर परमनिरोध माना जाता है. पकना संवहितमार्ग नियमेत तो भिस्तु ।। अरहंतसिहसारण अंतिगे सिग्घमालोचे । २०२३ ॥ .. हासी जीवितं दृष्ट्या वेदनामनिवारणाम् ।। जिनादीनां पुरो धीरः करोत्यालोचना लघु ॥ २०९६ ॥ विजयोदया–णच्चा संचिट्टितं आउग शान्योपसन्दियमाणमायुः अईता सिवानां साधूनां चांतिके शीघ मालोचनाः कुर्यात् ॥ मूलारा- अंतिगे सन्निधाने । मनस्य दादीन्सन्निहितान्कृत्वेसर्थः । आलोचे आलोचना कुर्यात् । अर्थ-उस समय वह मुनि अपना आयुष्य शीघ्र ही समाप्त होनेवाला है ऐसा जानकर मनमें अहंत और P सिद्धादि परमेष्ठिओंको धारण कर शीघ्र आलोचना करता है. आराधणाविधी जो पुव्वं उबवण्णिदो सवित्थारो ॥ सो चेव जुज्जमाणो एत्थ विहीं होदि णादयो । २०२२ ॥ आराधनाविधिः पूर्व कथितो विस्तरण यः॥ अवापि युज्यमानोऽसौ द्रष्टव्यः श्रुतपारगैः ।। २.९७ ।। विजयोत्या-आराधणाविधी आराधनापिधेर्मः पूर्व विस्तरो व्यावर्णितः स पयानापि युज्यमानो सातव्यः । ९७६९ मातदयः।
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy